________________
३४४
जम्बूद्वीपप्रशप्तिसूत्रे इति, तथा 'णीलवंतवासहरपव्ययंतेणं' नीलवद्वर्षधरपर्वतान्ते खलु-नीलवन्नामकस्य वर्षधरपर्वतस्य अन्ते निकटे अन्तशब्दस्यात्र समीपपरत्वात् तथा चोक्तम् 'अन्तः स्वरूपे निकटे प्रान्ते निश्चय नाशयोः' इति हैमकोशे, 'चत्तारि' चत्वारि 'जोयणसयाई' योगन्शतानि 'उद्धं' ऊर्ध्वम् 'उच्चत्तेणं' उच्चत्वेन 'चत्तारि' चत्वारि 'गाउयसयाई' गव्यूतसतानि 'उब्वेहे' उद्वेधेन भूप्रवेशेन 'तयणंतरं चणं' तदनन्तरं च खलु 'मायाए२' मात्रया२-क्रमेण २ 'उस्सेहोव्वेहपरिवुद्धीए' उत्सेधोद्वेधपरिवृद्धया उच्चत्वभूप्रवेशयोः परिवर्धनेन "परिवद्रमाणे २' परिश्द्धमानः २ यत्र यावानुत्सेधः तत्र तच्चतुर्थभाग उद्वेध इति द्वाभ्यां प्रकाराभ्यां पुन: पुनरधिकतरो भवन् 'सीयामाहाणई अंतेणं' सीतामहानद्यन्ते खलु-सीतामहानदौसमीपे 'पंच जोयणसयाई' पञ्च योजनशतानि 'उद्धं' ऊर्ध्वम् 'उच्चत्तेणं' उच्चत्वेन 'पंचगाउयसयाई' पञ्चगव्यतशतानि-दशशतक्रोशानिति पदद्वयार्थः, 'उव्वेहेण' उद्वेधेन भूमिप्रवेशेन, अत एव 'अस्सखंधसंठाणसंठीए' अश्वस्कन्धसंस्थानसंस्थितः घोटकस्कन्धाकारेण संस्थितः आदौ निम्नत्वादन्ते क्रमेण तुङ्गत्वात् स च 'सव्वरयणामए' सर्वरत्नमय:-सर्वात्मना रत्नमयः 'अच्छे' अच्छ:-आकाशस्फटिकवनिर्मल: 'सण्हे' श्लक्ष्णः इत्यारभ्य 'जार पडिरूवे' याव. त्प्रतिरूपः-प्रतिरूप इति पर्यन्तस्तद्वर्णकपदसमूहो बोध्यः स च चतुर्थसूत्राद् ग्राह्यः, इन सबका जोड़ ९६००० होता है इन्ही को जम्बूद्वीप के विस्तार में कम किया गया है-'तयणंतरं च णं मायाए २ उस्लेहोब्वेयपरिखुड्डीए परिवद्धमाणे२ सीयामहाणदी अंतेणं पंचजोयणसयाई उद्धं उच्चत्तेणं पंचगाउयसयाई उव्हेण अस्सखंधसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूवे' फिर यह चित्रकूट वक्षस्कार पर्वत नीलवन्त वर्षधर के पास से क्रमशः उत्सेध और उद्धेध की परिवृद्धि करता २ सीतामहानदी के पास में इसकी ऊँचाई पांचसो योजन की हो जाती है और उद्वेध इस का ५०० कोश का हो जाता है इस का आकार जैसा घोडे का स्कंध होता है वैसा है। यह सर्वात्मना रत्नमय है और आकाश एवं स्फटिक के जैसा वह निर्मल है। श्लक्ष्ण यावत् प्रतिरूप हैं यहां यावत्पदग्राह्य पदों વનેને વિસ્તાર ૫૮૪૪ છે. આ પ્રમાણે એ બધાને સરવાળો ૯૬૦૦૦ થાય છે. એમને
दीपन विस्तारमाथी मा ४२वामां आवेद छ. 'तयणंतरं च णं मायाए २ उस्से होव्वेहपरिबुड्ढोए परिवद्धमाणे २ सीया महाणदी अंनेणं पंचजोयणसयाई उद्धं उच्चत्तेण पंचगाउयसयाई उव्वेहेण अस्सखंधसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडि. रूवे' ५छी से यित्रकूट वक्षा२ पर्वत नीसवन्त वषधरनी पासेथी भश त्सेध मन ઉધની પરિવૃદ્ધિ કરતે-કરતે સીતા મહા નદીની પાસે પાંચસો યેજન જેટલે ઊંચો થઈ જાય છે, અને આને ઉદ્દેધ ૫૦૦ ગાઉ જેટલું થઈ જાય છે. એનો આકાર ઘોડા જેવો છે. એ સર્વાત્મના રત્નમય છે અને આકાશ તેમજ સફટિકની જેમ એ નિર્મળ છે. લક્ષણ યાવત્ પ્રતિરૂપ છે. અહી યાવત્ પદથી જે પદોનું ગ્રહણ થયું છે તે સર્વની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org