________________
३३८
जम्बूद्वीपप्रज्ञप्तिसूत्रे विशेषश्चैते इव सारः-प्रधानः' इत्यादि पदसमूहो राजवर्णनपरोऽत्र बोध्य इति सूचयितुमाह'जाव' यावत 'सवं' सर्व 'भरहोअवणं' भरतसाधनं-भरतक्षेत्रस्वायत्तीकरणमभिव्याप्य 'भाणि. यव्वं' भणितव्यम् वक्तव्यम् परन्तु 'णिक्खमणवज्ज' निष्क्रमणवर्ज प्रव्रज्याग्रहणं त्यक्त्वा 'सेसं' सर्व निःशेष 'भाणियव्वं' भणितव्यम् वाच्यम् यतो भरतचक्रवर्तिना सर्वविरतिः स्वीकृता कच्छचक्रवर्तिनस्तु सर्वविरतिस्वीकारे नियमाभावो लभ्यते इति, तत्सर्वे किम्पर्यन्तम् ? इत्यपेक्षायामाह-'जाव भुंजए माणुस्सए सुहे' यावद् 'भुंक्ते मानुष्यकानि सुखानि' मानुष्यकानि मुखानि' मानुष्यकानि 'मनुष्यसम्बन्धीनि सुखानि भुंक्ते' इत्येतद्वर्णकपर्यन्तमित्यर्थः अत्रत्य यावत्पदसग्राह्य औपपातिकसूत्रस्यैकादशसूत्रतः कार्यः, तदर्थश्च तत्रैव मत्कृतपीयूपवर्षिणी टीकातो बोध्यः, इत्येकं कच्छविजयनामकारणम् अपरं च कारणमाह-कच्छणामधेज्जे य' कच्छनामधेयश्च 'कच्छे इस्थ' कच्छोऽत्र विजये 'देवे' देवः राजा परिवसतीति वर्षधर पर्वत मलय-पर्वतविशेष-मन्दर-मेरु-महेन्द्र पर्वतविशेष-ये सब के समान प्रधान इत्यादि पदसमूह यहां पर राजवर्णनपरक कहलेवें। यह सूचन के लिये कहते हैं-'जाच' यावत् 'सव्वं' सब 'भरहोअवणं' भरतक्षेत्र के स्वायत्ती करण से लेकर 'भाणियव्वं' कहलेवें परंतु 'णिक्खमणवज्ज' निष्क्रमणप्रव्रज्या ग्रहण को छोडकर 'सेस' अवशिष्ट निष्क्रमण प्रतिपादक वर्णनातिरिक्त 'सव्वं' समग्र वर्णन 'भाणियव्वं' कहलेवें । कारण भरत चक्रवर्ति ने सर्वविरति (दीक्षा) का स्वीकार किया था। कच्छचक्रवर्ति ने तो दीक्षास्वीकार में नियमाभाव होता है । वह सब वर्णन कहांतक का ग्रहण करना इस लिये कहते हैं-'जाव भुंजए माणुस्सए सुहे' यावतू मनुष्य संबंधी सुख भोगते हैं यह कथन पर्यन्त यहां के यावत्पद से ग्रहण करने योग्य संग्रह औपपातिक सूत्र के ग्यारहवें सूत्र से ग्रहण करलेवें । उसका अर्थभी वहां पर मेरे द्वारा की गई पीयूषवर्षिणी टीका से समझलेवें । यह कच्छविजय इस नाम होने का एक कारण है। સરખે પ્રધાન ઈત્યાદિ પદસમૂહ અહીંયાં રાજવર્ણનના સંબંધમાં કહી લેવા. એ સૂચન भाटे सूत्रधार ४ छ-'जाब' यावत् 'सव्वं' सणु 'भरहोअवणं' १२ क्षेत्रना स्वाधीन ४२४थी सधन 'भाणियव्व' ४डी . परंतु 'णिक्खमणवज्ज' निभष्य-प्रन्या प्रयने छ।डीन 'सेस' माहीनु निष्ठभएर प्रतिपा४ १ शिवाय 'सव्व' सघणु पन' भाणि. व्वं' ४डी : ४२४ भरत यतिथे सर्व वि२ति (हीक्षा)ना स्वा२ च्या ता. કચછ ચક્રવતિએ દીક્ષાસ્વીકારમાં નિયમાભાવ થાય છે. આ બધું વર્ણન ક્યાં सुधानु अडए ४२ थे मता ४ छ. 'जाव भुंजए मणुस्सए सुहे' यावत् मनुष्यसप સંબંધી સુખે ભેગવે છે. આ કથન પર્યન્ત ગ્રહણ કરી લેવું. અહીંના ચાવત્પદથી ગ્રહણ
સંગ્રહ ઔપપાતિક સૂત્રના અગીયારમાં સૂવથ ગ્રહણ કરી લેવું. તેનો અર્થ પણ ત્યાં મેં કરેલ પિયૂષવર્ષિણી ટીકામાંથી સમજી લેવું. કચ્છ વિજય એ નામ થવાનું આ એક કારણ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org