SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थ वक्षस्कारः सू .२६ विभागमुखेन कच्छविजयनिरूपणम् ३२९ जोयणसहस्साई दोणि य तेरसुत्तरे जोयणसए किंचिविसेखणे विक्खंभेणं पलियंकसंठाणसंठिए, उत्तरद्धकच्छस्स णं भंते ! विजयस्स केरिसए आयारभावपडोयारे पप्णते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णते तं जहा कित्तिमे हिं चेव अकित्तिमेहिं चेव जाव उवसोभिए, उत्तरद्धकच्छे णं भंते ! विजए मणुयाणं के रिसए आयारभावपडोयारे पण्णत्ते ?, गोयमा ! तेसि णं मणुयाणं छविहे संघयणे जाव बहूई वासाई पालेति पालित्ता अप्पेगइया णियरगामी अप्पेगइया तिरियगामी अपऐगइया मणुयगामी अप्पेगइया देवगामी अप्पेगइया' इतिपर्यन्तपदसग्रहो वोध्यः, एतच्छायाऽयों सुगमौ सिझंतीत्युपलक्षमं तेन 'बुझंति, मुच्चंति, परिणिव्यायंति, सम्बदुक्खाणमंतं करेंति, इत्येषां सङ्ग्रहः एतद्वन्याख्या चैकादशसूत्राद् ग्राह्या । एवं दक्षिणार्द्धकच्छवद् बोध्यम् एतदेव सुचयितुमाह-'तहेव णेयव्वं सव्वं तथैव नेतव्यं सर्वमिति तथैव दक्षिणाईकच्छवदेव सर्वम् आयामविष्कम्मादिकम् नेतव्यं बोधपथं प्रापणीयं बोध्यमित्यर्थः, पडीणवित्थिपणे अट्ठ जोयणसहस्साई दोण्णिय एगसत्तरे जोयणसए एकं च एगूणवीसहभागं जोयणस्स आयामेणं दो जोयणसहस्साई दोणिय तेरसुत्तरे जोयणसए किंचि विसेसूणे विक्खंभेणं पलियंकसंठाणसंठिए, उत्तरद्धकच्छस्स णं भंते ! विजयस्स केरिसए आयारभावपडोयारे पण्णत्त ? गोयमा ! बहुसम रमणिज्जे भूमिभागे पण्णत्ते' तं जहा-कित्तिमेहिं चेव अकिति मेहिं चेव जाव उवसोभिए, उत्तरद्धकच्छे णं भंते ! विजए मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा! तेसिणं मणुयाणं छव्विहे संघयणे जाव बहुइं वासाई पालेंति पालित्ता अप्पेगइया गिरयगामी अप्पेगइया तिरियगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामी अप्पेगाइया' इन पदों का संग्रह हुआ है। इन पदों का अर्थ सुगम है अतः यहां नहीं दिया है । 'सिझंति' यह पद उपलक्षण है अतः 'बुज्झंति, मुच्चंति, परिणिव्वायंति, सव्वदुःखाणमंतं करें ति, इन पदों को भी ग्रहण करलेवें। और सब वर्णन दक्षिणार्द्ध कच्छ के वर्णन के जैसा दोण्णि य तेरपुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणं पलियंकसंठाणसंठिए उत्तरद्धकच्छम्स णं भंते ! विजयस्स केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते । तं जहा कित्तिमेहिं चेव अकित्तिमेहिं चेव जाव उपसोभिए ! उत्तरद्धकच्छे णं भंते ! विजए मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! तेसिणं मणुयाणं छविहे संघयणे जाव बहुइं वासाई पालेंति पालिता अप्पेगइया णिरयगामी अप्पेगइया तिरियगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामी अप्पे ।इया' 20 होना सह थय। छ. या पहोना पथ स२५ . मेथी मी या मतावर नथी. 'सिझंति' ५। ५५ Gaक्षण छ. तेथी 'बुझंति, मुच्चंति, परिणिव्वाति सव्वदुःखाणमंतं करें ति' २५॥ પદને પણ ગ્રહણ કરી લેવા બીજુ તમામ વર્ણન દક્ષિણાદ્ધ કચછના વર્ણનની જેમ સમજી वे. २ मतावा भाटे सूत्रारे 'तहेव णेयव्यं सां' हा ४२छनवर्णननी सरभु ज०४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy