________________
३१८
जम्बूद्वीपप्रज्ञप्तिसूत्रे सहस्राणि ६४५९४, एतत्प्रमाणं जम्बूद्वीपविस्ताराच्छोध्यते । ततश्च शेषं जातम्-३५४०६ षडुत्तरचतुःशताधिक पञ्चत्रिंशत्सहस्राणि, एकैकस्मिन् दक्षिणे उत्तरे वा भागे षोडश विजयाः सन्ति, ततः पोडशभि र्भागे हृते ३५४०६ १६= २२१३ लब्धानि किञ्चिन्यूनत्रयोदशाधिक द्वाविंशति शतानि, त्रयोदशस्य योजनस्य षोडशचतुर्दशभागरूपत्वात्, एतावानेव एकैकस्य विजयस्य विस्तारोऽस्ति । अयं च कच्छविजयो भरतवद् वैताढयपर्वतेन द्विधा विभक्त इति द्विधाविभाजकं वैताढयं वर्णयितुमाह- कच्छस्स णं' इत्यादि-कच्छस्य खलु 'विजयस्स' विजयस्य 'बहुमज्झ देसभाए' बहुमध्यदेशभागे-अत्यन्तमध्यदेशभागे 'एत्थ' अत्र-अत्रान्तरे 'णं' खलु 'वेयद्धे' वैताढयः 'णाम' नाम 'पव्यए' पर्वतः 'पण्णत्ते' प्रज्ञप्तः, 'जे णं' यः खलु 'कच्छं विजयं' कच्छं विजयम् 'दुहा' द्विधा 'विभयमाणे २' विभजमानः २ विभक्तं कुर्वाणः २ 'चिट्ठइ' तिष्ठति, विभागप्रभारमाह-'तं जहा' तद्यथा-'दाहिणद्धकच्छं' दक्षिणार्द्धकच्छ 'च' च 'उत्तरद्धकच्छंचेति' उत्तरार्द्धकच्छंचेति कच्छद्वयं विभजमानो वैताढयपर्वतस्तिष्ठतीति ६४५९४ योजन है। यह प्रमाण जंबूद्वीप के विस्तार से शोधित किया जाता है। उसमें से शेष पैंतीस हजार चारसो छ ३५४०६ योजन होता है। दक्षिण अथवा उत्तर की ओर सोलह विजय होते हैं। उसका सोल से भाग करने पर कुछ कम बावीससो तेरह प्राप्त होते हैं। तेरहवें योजन के सोलहवे या चौदहवे भागरूप होने से इतना ही एक एक विजय का विस्तार होता है।
यह कच्छविजय भरत के जैसा वैताढय पर्वत से दो भाग में विभक्त हुआ है अतः दो भाग में विभक्त करने वाला वैताढय पर्वत का वर्णन करने के उद्देश्य से कहते हैं-'कच्छस्स णं विजयस्स' कच्छ विजय के 'बहमज्झदेसभाए' ठीक मध्यभाग में 'एत्थणं' यहां पर 'वेयड़े णामं पवए पण्णत्त' वैताढय नामका पर्वत कहा है। 'जेणे' जोकि 'कच्छं विजयं कच्छ विजय को 'दहा विभयमाणे२' दोभाग में विभक्त करता हुआ 'चिट्ठइ' स्थित है। 'तं जहा' विभक्त
છે. એ બધાને મેળવવાથી ૬૪૫૯૪ ચોસઠ હજાર પાંચસે ચોરાણુ જન થાય છે. આ પ્રમાણુ જંબુદ્વીપના વિરતારથી શેજિત કરવામાં આવે છે. તેમાંથી બાકીના ૩૫૪૦૬ પાંત્રીસ હજાર ચારસો છ રાજન થાય છે. દક્ષિણ અને ઉત્તરની તરફ સોળ વિજ્ય હોય છે. તેને સેથી ભાગવાથી કંઈક ઓછા ૨૨૧૩ બાવીસ સે તેર પ્રાપ્ત થાય છે. તેમાં જનના સેળમાં અગર ચૌદમા ભાગ રૂપ હોવાથી એટલેજ એક એક વિજયને વિસ્તાર હોય છે.
આ કચછ વિજય ભારતની જેમ વૈતાઢય પર્વતથી બે ભાગમાં વહેંચાયેલ છે. તેથી બે ભાગમાં અલગ કરનાર વૈતાઢય પર્વતનું વર્ણન કરવાના ઉદ્દેશથી સૂત્રકાર કહે છે– 'कच्छस्स णं विजयस्स' ४२७ वियना 'बहुमज्झदेसभाए' सशस२ मध्य भागमा 'एत्थ णं' महीयां 'वेयडूढे णामं पव्वए पण्णत्ते' वैदय नाभन डेस छ. 'जे णं' २ कच्छं विजय' ४२७ विनयने 'दुहा विभयमाणे २१ मे मासमा यीन 'चिइ' स्थित छे. 'तं जहा' मा ४२वान। प्रा२ मा प्रभारी छे. 'दाहिणद्धकच्छं च' क्षिा ४२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org