SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २४ जम्बूद्वीपप्रज्ञप्तिसूत्रे मणिमया पडिपाया सोवणिया पाया णाणामणिमयाई पायसीसगाई जंबूणयमयाइं गत्ताई वइरामया संधी णाणामणिमए विच्चे रययामई तूली लोहियक्खमया बिब्बोयणा तवणिज्जमईओ गंडोवहाणियाओ से णं सयणिज्जे सालिंगणवट्टिए उभओ विब्बोयणे उभयो उण्णए मज्ज्ञेण य गंभीरे गंगा पुलिनवालुया उद्दालसालिसए ओयविय खोमदुगुल्लपट्टपडिच्छायणे आइणगरूयबूर णवणीयतूलतुल्लफासे सुविरइयरयत्ताणे रत्तंमुयसंवुडे मुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे इति । __एतच्छाया-"तस्य खलु देवशयनीयस्य अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादाः सौवर्णिकाः पादाः नानामणिमयानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि वज्रमयाः सन्धयः नानामणिमयं व्यूतं रजतमयी तूली लोहिताक्षमयानि-उपधानकानि तपनीयमय्यो गण्डोपधानिकाः तत् खलु शयनीयं सालिङ्गनवर्तिकं उभयतो बिब्बोयणं उभयत उन्नतं मध्ये नतगम्भीरं गङ्गापुलिनवालुकावदालसहकं ओयविय (विशिष्ट) क्षौमदु. कूल पट्टप्रतिच्छादनम् आजिनकरूतबूर नवनीत तूल तुल्यस्पर्श सुविरचितरजस्त्राणं रक्तांशुक संवृतं सुरम्यं प्रासादीयं दर्शनीयम् अभिरूपं प्रतिरूपम्" इति । एतद्रयाख्या-तस्य अनन्तरोक्तस्य खलु देवशयनीयस्य शय्याया पर्यन्तस्य अयमेतद्रपःवक्ष्यमाणस्वरूपः वर्णावासः वर्णनपद्धतिः प्रज्ञप्तः, तद्यथा-नानामणिमया अनेकविधमणिमयाः प्रतिपादाः-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः, सौवर्णिका:-स्वर्णमयाः पादाः णाणामणिमया पडिपाया सोवग्णिया पाया, णाणामणिमयाइं पायसीसगाई, जंबुणयमयाइं गत्ताइं वइरामया संधी णाणामणिमए विच्चे रययामई तुली, लोहियक्खमया वियोयणा, तवणिज्जभईओ गंडोवहाणियाओ, से णं रायणिज्जे सालिंगणवहिए उमओ बिब्बोयणे उभओ उण्णए, मज्झे णयगंभीरे, गंगापुलिणवालुया उद्दालसालिसए ओयवियखोमदुगुल्लपट्टपडिच्छायणे आईणगरुयबरणवणीयतलतुल्लफासे सुविरइयरयत्ताणे रत्तसुयसंवुडे सुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे) इन पदों की व्याख्या इस प्रकार से है-उस देवशयनीय का यह इस प्रकार से वर्गावास-वर्णन-पद्धति-है-अनेक मणियों से बने हए इसके प्रतिपाद थे मूलपाये जिनके भीतर रखे जाते हैं ऐसे कटोरा पण्णत्ते-तं जहा णाणामणिमया पडिपाया सोवण्णिया पाया, णोणामणिमयाई पायसीसगाई, जंबुणयमयाइं गत्ताई बइरामया संधी णाणामणिमए विच्चे रययामई तूली लोहियक्खमया विब्वोयणा तवणिज्जमईओं गंडोवहाणियाओ, से णं सयणिज्जे सालिंगणवट्टिए उभओ बिंबोयणे उभओ उणए, मज्झे णय गंभीरे, गंगापुलिणवालुया उद्दालसालिसए ओयविय खोमदुगुल्लपट्टपडिच्छायणे आईणगरूयबूरणवणीयतूलतुल्लकासे सुविरइय रयत्ताणे रत्तंसुयसंबुडे सुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' २॥ ५हानी व्याच्या या પ્રમાણે છે-તે દેવશયનીયને વર્ણાવાસ-વર્ણન પદ્ધતિ-આ પ્રમાણે છે–એના પ્રતિપાદે અનેક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy