________________
૨૮૪
जम्बूद्वीपप्रज्ञप्तिसूत्रे
आयाम-1
सौमनस्या - सौमनस्योत्पादिका द्रष्टृ जनमनःप्रसादिनी ६ । नियता - सदाऽवस्थिता शाचतत्वात् ७, नित्यमण्डिता - नित्यं सततं मण्डिता - भूषिता तथा सदा भूषणसमलङ्कृतत्वात् ८|१| सुभद्रा-सु-सुष्ठु अव्याहत भद्रं कल्याणं यस्याः सा सुभद्रा-सुन्दरकल्पाणवती निरुपद्रवा महर्द्धिकदेवाधिष्ठितत्वात् ९ । च शब्दः समुच्चयार्यकः । विशाळा - विस्तारयुक्ता १० - विष्कम्माभ्यामुच्चत्वेन चाष्टयोजनप्रमाणत्वात्, चः प्राग्वत्, सुजाता - सु-शोभनं - जातं-जननं यस्या सा तथा, स्वच्छमणिकनकरत्नमूलद्रव्यजनितत्वेन जन्मदोषरहितेति भावः ११ । सुमनाः सु - शोभनं मनो यतः सा तथा १२, अपिचेति समुच्चयार्थे अव्यये । अत्र जीवाभिगमादिषु नामव्यत्यासेन पाठस्य दृष्टत्वेऽपि न कश्चिद्विरोधः, क्रमत्यागेऽपि द्वादशसंख्यापूर्तिसम्भवात् । जम्ब्ब्यां - जम्बू सुदर्शनायां खलु अष्टाष्ट मङ्गलकानि - स्वस्तिक १ श्रीवत्स २ नन्दिकावर्त ३ वर्धमानक ४ भद्रासन ५ कलश ६ मत्स्य ७ दर्पण इत्यष्टौ मङ्गलानि एव मङ्गलकानि-कल्याणकराणि - - अत्र मङ्गलजनकेषु मङ्गलत्वमौपचारिकम् उपलक्षणमिदं तन ध्वजच्छत्रादीन्यपि वर्णनीयानीह बोध्यानि,
नस को उत्पन्न करने वाला अर्थात् देखने वाले के मनको आनंद देने वाला ६, नियता-सदा अवस्थितरहने से अर्थात् शाश्वत होने से ७, नित्यमंडिता - सतत भूषण से अलंकृत रहने से ८ ॥ १॥ सुभद्रा - सुंदर कल्याण करनेवाली - निरूपद्रव होने से महर्द्धिकदेव के अधिष्ठानभूत होने से ९ । विशाला - विस्तारयुक्त होने से १०, अर्थात् आयाम, विष्कंभ एवं उच्चत्व से आठ योजन प्रमाण होने से । सुजाता - स्वच्छमणि कनकरत्न मूल द्रव्य को उत्पन्न करने वाला होने से अर्थात् जन्म दोषरहित होने से ११, सुमना - शोभन मन होने से १२, यहां जीवाभिगमादि में नामका व्यत्यास - फिरफार वाला पाठ होने पर भी कोई विरोध नहीं है । क्रम का फिरफार होने पर भी बारह की संख्या पूर्ण होती है ।
जंबू सुदर्शना में आठ आठ मंगलक कहे हैं जो इस प्रकार से हैं - स्वस्तिक, श्रीवत्सर, नंदिकावर्त ३, वर्धमानक ४, भद्रासन ५, कलश ६, मत्स्य ७, दर्पण
ઉત્પન્ન કરવાવાળા અર્થાત્ જોનારાના મનને આનંદ આપનાર ૬, નિયતા, સદા અવસ્થિત રહેવાથી અર્થાત્ શાશ્વત હોવાર્થી ૭, નિત્યમંડિતા—સતત આણેાથી અલ'કૃત રહેવાથી ૮, ૫ ૧ ૫ સુભદ્રા-સુંદર કલ્યાણ કરવાવાળી નિરૂપદ્રવ હાવાથી મહદ્ધિક દેવના અધિષ્ઠાન ભૂત ૯, વિશાલા—વિસ્તાર યુક્ત હોવાથી આયામ વિષ્ણુભ અને ઉચ્ચત્વથી આઠ યાજન પ્રમાણુ હેવાથી. ૧૦, સુજાત-સ્વચ્છ મણિકનક રત્ન મૂલ દ્રવ્યને ઉત્પન્ન કરનારા હેાવાથી અર્થાત્ જન્મ દોષ રહિત હાવાથી ૧૧, સુમના-શોભનમન હોવાથી ૧૨, અહીં જીવાભિ ગમાદિમાં નામના ફેરફાર વાળા પાઠ હાવા છતાં પણ ખારની સંખ્યા પૂરી થાય છે. સ્વસ્તિક ૧, हर्षायु ८,
www.jainelibrary.org
જસુદન માં આઠ આઠ મંગલક કહેલા છે. જે આ પ્રમાણે છે. श्रीवत्स २, नहीावर्त 3, वर्धमान ४; लट्रासन यु, पुस
६, मत्स्य ७,
Jain Education International
For Private & Personal Use Only