________________
२८३
प्रकाशिका टीका-चतुर्थवक्षस्कारः सृ. २३ सुदर्शनाजम्बूवर्णनम् 'णियया' नियता ७ 'णिच्चमंडिया' नित्यमण्डिता ८।१। 'सुभदा च' सुभद्रा ९ च 'क्सिाला य' विशाला १० च 'सुजाया' सुजाता ११ 'सुमणा' सुमनाः १२ अपि च । 'सुदंसणाए जंबूए णामधेजा दुवालस' सुदर्शनाया जम्ब्वा नामधेयानि द्वादश ।२। तत्र-सुदर्शना-सु-मुष्ठु-शोभनं दर्शनं-नेत्रमनआइलादकं वीक्षणं यस्याः सा तथा १, अमोघा-मोघाविफला न मोघा अमोघा-नत्र विरोधार्थक इति विफला विरोधिनी सफलेत्यर्थः इयममोघा हि स्व स्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यं जनयति, तद् विना तद्देश स्वामित्वस्यैवायोगात् २, सुप्रबुद्धा-सु-अतिशयेन प्रबुद्धा-उत्फुल्ला-उत्फुल्ल फुल्ल -योगादि. यमप्युत्फुल्ला ३, यशोधरा-धरतीति धरा पचादित्वादच यशसः-सर्वजगद्व्यापिनो यशसो धरा यशोधरा, अनया जम्ब्या हि जम्बूद्वीपस्त्रिभुवने ख्यातप्रभाव इत्यन्वर्थ नामधेयमस्याः ४ । विदेहजम्बूः-विदेहेषु-स्वनामख्यातक्षेत्रविशेषेषु जम्बू विदेह जम्बूः-विदेहान्तर्वत्युत्तरकुरुकृतनिवासत्वात् ५। सौमनस्या-सौमनस्यं सुमनसो भावः, तदस्त्यस्याः जन्यत्वेति सुभद्रा ९, 'विसालाय' विशाला १०, 'सुजाया' सुजाता ११, 'सुमणा' सुमना १२, दूसरा प्रकार इस प्रकार कहा है 'सूदसणाए जंबूए नामधेजा दुवालस' सुदर्शना जंबू के बारह नाम कहे हैं । सुदर्शना अर्थात् नेत्र एवं मनको प्रीतिकारक होता है दर्शन जिसका वह सुदर्शना कहलाता है १, 'अमोघा' निष्फल न होने वाला अर्थात् सफला, यह अमोघा ही स्वस्वामिभाव से प्राप्त होती हुई जंबूद्वीप का आधिपत्य को करता है, कारण उसके विना उस देशके स्वामि त्वका ही अभाव रहता है२, सुप्रबुद्धा अतिशय प्रबुद्ध खिले हुए३, यशोधरा सर्व जगद्व्यापीयश को धारण करने वाला इससे जंबू से जंबूद्वीप तीनों भवनों में विख्यात प्रभाव वाला है इससे यह नाम यथा योग्य है ४, बिदेह जंबू-विदेशे में-स्वनामसे, प्रसिद्ध क्षेत्रों में जो जंबू है वह विदेह जंबू कहलाता है, विदेहान्त प्रति उत्तरकुरु में निवास करने से भी विदेह जंबू कहते हैं ५, सौमनस्या' सुमनित्यम डिता ८ ॥ १ ॥ सुभदाय' सुभद्रा ८ 'विसालाय' विशाखा १० 'सुजाया' सुलता ११, 'सुमणा' सुमना १२,
भीन्न २ २१प्रमाणे ४ छे-'सुदंसणाए जंबूए नामधेज्जा दुवालस' सुशाना જબૂના બાર નામ કહેલા છે. સુદર્શન અર્થાત્ આંખ અને મનને પ્રતિકારક હોય છે, ४शन नुते सुश ना ४उपाय छे. १, 'अमोघा' नि न थापा अर्थात् ससा, આ અમેઘા જ સ્વસ્વામિભાવથી પ્રાપ્ત થનારા જબુદ્ધીનું અધિપતિ પણું કરે છે. કારણ
तेन विना से देशना स्वाभियान। मा २९ छे. २, ‘सुप्रबुद्धा' मत्त प्रमुख ખીલેલા ૩, શેધરા સર્વ જગત વ્યાપી યશને ધારણ કરવાવાળો આનાથી જબૂથી જબદ્વીપ ત્રણે ભવનમાં વિખ્યાત પ્રભાવવાળે છે. તેથી આ નામ યેાગ્ય જ છે. ૪, વિદે જંબૂ-વિદેહમાં સ્વનામથી પ્રસિદ્ધ ક્ષેત્રમાં જે જંબૂ છે તે વિદેહ જંબૂ કહેવાય છે. વિદેહાનર્વતિ ઉત્તરકુરૂમાં નિવાસ કરવાથી પણ વિદેડ જંબૂ કહેવાય છે. ૫, સૌમનસ્ય સુમનસને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org