________________
२३२
जम्बूद्वीपप्रज्ञप्तिसूत्रे कोसं' अर्द्धक्रोशमानं च धनुः सहस्रं बोध्यम्, तदेव च 'बाहल्लेणं' बाहल्येन पिण्डेन, एवं महेन्द्रध्वजानां मानमुक्खा विशेषणमाह-'वइरामयवदृवण्णओ' वज्रमयवृत्तेति-एतच्छन्दघटितं तद्वर्णकसूत्रं बोध्यम् तथाहि 'वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमहसुपर ट्ठिया अणेगवरपंचवण्ण कुडभीसहस्सपरिमंडियाभिरामा वाउद्धृयविजयवेज़यंती पडागा छत्ताइच्छत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा पासाईया जाव पडिरूवा' इति छाया-वज्रमयवृत्तलष्ट. संस्थित सुश्लिष्ट परिघृष्ट मृष्ट सुप्रतिष्ठिताः अनेक वर पञ्चवर्णकुडभीसहस्रपरिमण्डिताभिरामाः वातोद्धृतविजयवैजयन्ती पताकाच्छत्रातिच्छत्रकलिताः तुङ्गाः गगनतलमभिलव-यच्छिखराः प्रासादीयाः यावत् प्रतिरूपाः' इति, व्याख्या-बक्रेत्यादि-यज्राण्येव-वज्रभयाश्च तेच वृत्तलष्ट मंस्थिताः-वृत्तं-वतुलं-मनोहरं संस्थितं-संस्थानं येषां ते तथा तेच मुश्लिष्टा:-स्वाधारे चारुरीत्या संबद्धाः-संलग्नाः तेच परिघृष्टाः-सम्यक् खरशाणया घर्षणप्राप्ता ये प्रस्तरास्तं इव-परिघृष्टकल्पाः तेच मृष्टाः कोमलशाणया मार्जन प्राप्ता इव-मृष्ट सदृशाः ते च सुप्रतिष्ठिता:- सुस्थिरा:-निश्चलाश्चेति तथा, अनेकेत्यादि-अनेकानि यानि वराणि-प्रधानानि पञ्चवर्णानि-कृष्ण-नील-लोहित-हारिद्र-शुक्लवर्णानि कुडभीसहस्राणि कुडभीनां लघुपताकानां सहस्राणि तैः परिमण्डिताः-सुशोभिताः अतएवाभिरामा:-मनोबाहल्लेणं' उनका बाहल्य का मान हैं अर्थात् उद्वेध के जितना ही इनका बाहल्य है। 'वइरामय वह वण्णओ' वज्रमय वृत्त इत्यादि शब्दवाला उनका वर्णक सूत्र कह लेवें वह इस प्रकार है-'वइरामय वट्टलट्ठ संठिय सुसिलिट्ठ परिघट्ट मट्ट सुप. इट्ठिया अणेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामा वाउद्घय विजयवेजयंती पडागा छत्ताइछत्त कलिया, तुंगा, गगणतलमभिलंधमाणसिहरा, पासा. इया जाव, पडिरूवा' इति वज्रमय वृत्त-वर्तुलाकार एवं मनोहर संस्थान वाले स्वाधार में संलग्न एवं खरसाण में घिसागया प्रस्तर-पथ्थरके जैसे कोमल शा. णसे छिटके गए एवं सुस्थिर और निश्चल अनेक जो श्रेष्ठ पांचवर्ण-कृष्ण, नील, लोहित, हारिद्र, एवं शुक्ल ऐसे पांचवर्ण के छोटि छोटिपताका से सुशोभित
सनु भा५ को २ धनुष २९ देवानु छ. मे प्रमाणे 'बाहल्लेणं' तेनी - यतानु भा५ पर्थात् द्वेधना रे तेनु साक्ष्य छे. 'वइरामय वटवण्णओ' नभय वृत्त विगेरे होवाणु तेनु वर्ष सूत्र मडीया ४डी से ते २॥ प्रभारी छ.-'वइरामय वट्टलट्ठसंठियमुसिलिट्ठ, परिघट्ट मट्ठ सुपईडिया अणेगवरपंचवण्णकुडभीसहरसपरिमंडिया भिरामा वाउद्धृय विजयवेजयंती पडागा छत्ताइछत्तकलिया, तुंगा, गगणतलमभिलंघमाणसिहरा; पासाइया. जाव पडिरूवा' इति भय वतुसा२ तेम भने । २ संस्थानवाणापोताना આધારમાં રાંલગ્ન તેમજ ખરશાણમાં ઘસેલ પથ્થરના જેવા કામળ શાણથી છંટકાવ કરેલ તેમજ સુચિથર તથા નિશ્ચલ અનેક જે ઉત્તમ પાંચવર્ણ-કૃષ્ણ, નીલ, લેહિત, હારિદ્ર, અને શુકલ, એવા પાંચ રંગની નાની નાની ધજાઓથી શોભાયમાન અને તેથી જ મનને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org