________________
२२०
जम्बूद्वीपप्रशप्तिसूत्रे प्रज्ञप्ताः, तेषां मानाद्याह-'ते णं मुहमंडवा' ते खलु मुखमण्डपाः, 'अद्धतेरसजोयणाई' अर्द्धत्रयोदशयोजनानि-सार्दद्वादशयोजनानि 'आयामेणं'-आयामेन-दर्पण, 'छस्तकोसाई' पद सक्रोशानि-एकक्रोशसहितानि 'जोयणाई विक्खंभेणं' योजनानि विष्कम्भेण-विस्तारण, 'साइरेगाई' सातिरेके-किश्चिदधिके 'दो जोयणाई उद्धं उच्चत्तेणं' द्वे योजने ऊर्ध्वमुच्चत्वेनउन्नतत्वेन प्रज्ञप्ता इति पूर्वेण सम्बन्धः, एतेषां मुखमण्डपानामपि 'अनेकस्तम्भशतसन्निविष्टा' इत्यादिवर्णनं सुधर्मासभानुसारेण बोध्यम् तच्च किम्पर्यन्तम् ? इत्याह-'जाव दारा' इत्यादि, 'जाव दारा' यावद् द्वाराणि-मुखमण्डपानां द्वाराणि 'भूमिमागायंति' भूमि भागांश्चाभिव्याप्य वर्णनं बोध्यम् । यद्यप्यत्र सभावर्णनं द्वारपर्यन्तमेव तथैव मुखमण्डपमूत्रेऽपि द्वारपर्यन्तमेववर्णनमायाति तथाऽपि भूमिभागपर्यन्तवर्णनमत्रोक्तं, जीराभिगमादिषु मुखमण्डपवर्णकप्रसङ्गे भूमिभागवर्णकदर्शनात् , अब उनके मानादि कहते हैं-'तेणं मुहमंडवा' वे मुखमंडप 'अद्ध तेरस जोय. णाई आयामेणं' साडे बारह योजन लम्बे है 'छास कोसाई' एक कोष सहित छह 'जोयणाई विक्खंभेणं' योजन विष्कंभ वाले है अर्थात् इतना चौडा है । 'साइरे गाइं दो जोयणाई उद्धं उच्चत्तेणं' कुछ अधिक दो योजन के ऊंचे कहे है । इन मुखमण्डपों के भी 'अनेक से कडों स्तम्भोंसे युक्त' इत्यादि वर्णन सुधर्मा सभा के वर्णनानुसार समज लेवें । वह वर्णन कहां तक का यहां ग्रहण करना चाहिए? इसके समाधानार्थ कहते हैं-'जाव दारा' यावत द्वारवर्णन 'एवं भूमिभागायंति' एवं भूमिभाग के वर्णन पर्यन्त गृहीत कर लेना। यद्यपि यहाँ सभाका वर्णन द्वार पर्यन्त ही आता है अतः मुखमण्डप सूत्र में भी द्वार पर्यन्त ही वर्णन आसकता है तथापि यहां भूमि भाग पर्यन्त कहा है वह जीवाभिगमादि में मुखमण्डप वर्णन प्रसङ्ग, में भूमिभाग का वर्णन देखने में आता है अतः ऐसा कहा है।
व तना मानानु थन ४२ छ-'तेणं मुहमंडवा' त भुणभयो 'अद्धतेरस जोयणाई आयामेणं' सा। मा२ यान 26i ail छ. 'हस्सकोसाइ' ४ ३।स साथ छ 'जोयणाई विखंभेणं' या नना विrt युद्धत छ. अर्थात् सेटमा तेनी पडाणाछ 'साइरेगाइं दो जोयणाई उद्ध उच्चत्तणं' ४७ धारे मे योनी तनी या ४ी छे. એ મુખમંડપમાં પણ અનેક સેંકડો સ્તંભેથી યુક્ત છે. ઇત્યાદિ વર્ણન સુધર્મસભાના વર્ણન પ્રમાણે સમજી લેવું. એ વર્ણન ક્યાં સુધીનું અહિયાં ગ્રહણ કરવું જોઈએ તેના समाधान भाटे ४ छ-'जाव दारा' यावत् द्वार पन एवं भूमिभागाति' भूमिमाना વર્ણન પર્યન્ત એ વર્ણન ગ્રહણ કરી લેવું.
જોકે અહીં સભાનું વર્ણન દ્વારા પર્યત જ આવે છે. તેથી મુખમંડપ સૂત્રમાં પણ દ્વાર પર્વતનું જ વર્ણન આવી શકે છતાં અહિં જે ભૂમિભાગ પર્યન્ત લેવાનું કહેલ છે તે વાભિગમ વગેરેમાં મુખમંડપ વર્ણનના પ્રસંગમાં ભૂમિભાગનું વર્ણન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org