________________
२१८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
रुष्कतुरुष्कधूपदह्यमानमघमघायमानगन्धोद्भूताभिरामे सुगन्धवरगन्धिते गन्धवर्तिभूते अप्स - रोगणगङ्घविकीर्णे दिव्यत्रुटितशब्दसंप्रनदिते सर्वरत्नमय्यौ अच्छे यावत् प्रतिरूपे' इति, एतव्याख्या चतुर्दशपञ्चदशसूत्रोक्तसिद्धाय तनवर्ण का नुसारेण बोध्या, तत्र नपुंसकत्वेनैकत्वेन च पदनिर्देशः, अत्र स्त्रीत्वेन द्वित्वेन च पदनिर्देश इति तत एतावान् भेदोऽन्यत्सर्वं समानम् । नवरम् - अप्सरोगणसङ्घविकीर्णे - अप्सरोगण - अप्सरः परिवारास्तेषां सङ्खेन समुदायेन विकीर्णे वि-सम्यक् - शोभनतया कीर्णे व्याप्ते तथा दिव्यत्रुटितशब्दसंप्रनदिते - दिव्यानां - दिवि भवानाम् त्रुटितानां - वाद्यानां ये शब्दास्तैः सम्- सम्यक् प्र-प्रकर्षेण नदिते- शब्दिते सर्वरत्नमय्यावित्यादि प्राग्वत् ।
अथ तयोः समयोः कति द्वाराणि सन्तीत्याह - 'तासि णं सभाणं' इत्यादि - 'तासि णं सभाणं सुद्दम्माणं' तयोः- सुधर्मयौः खलु सभयोः 'तिदिसि' त्रिदिशि- तिसृषु दिक्षु 'ओ वर्ण वाले सरस सुगन्धित पुष्पों के पुञ्ज से लक्षित, जलते कालागरु श्रेष्ठ कुंदुरुक, तुरुष्क, के धूप से मघमघायमान गंधसे अभिराम श्रेष्ठ सुगंधसे सुगन्धित गंध की गुटिका समान अप्सराओं के संघ द्वारा विकीर्ण दिव्य त्रुटित शब्द से शब्दायमान सर्व प्रकार से रत्नमयी अच्छ यावत् प्रतिरूप, आदि व्याख्या चौदहवें एवं पंद्रहवें सूत्र में वर्णित सिद्धायतन वर्णन के अनुसार समज लेवें । वहाँ पर नपुंसकत्वसे और एकवचन से वर्णन किया है। यहां पर स्त्री लिंग एवं द्वि. वचन से कहना चाहिए, इतना ही वहां का वर्णक के साथ भेद है, अन्य सब समान है विशेष यह है - ' अप्सरोगणसङ्घविकीर्णे' अप्सराओं के संघ समुदाय से व्याप्त, दिव्य त्रुटित शब्द से शब्दायमान, सर्व रत्नमय इत्यादि प्राग्वत् वर्णित कर लेवें । अब वे सुधर्म सभा के कितने द्वार थे वह सूत्रकार कहते हैं- 'तासिं णं सभा णं सुहम्माणं' वे सुधर्मसभा के 'तिदिसि' तीनों दिशाओं में 'तओ दारापण्णत्ता' મનાવેલ છે. એવી તથા વારંવાર છંટકાવ કરવાથી માટી અને ગેાલાકાર લાંખી માળાઓના સમૂહથી, પાંચ વર્ષોંવાળા સરસ સુગ ંધિત પુષ્પાના પુ ંજ-સમૂહથી જોવાતી કાલાગુરૂ, ઉત્તમ કુ દુષ્ક, તુરૂષ્કના ધૂપથી મઘમઘાયમાન ગંધથી અભિરામ, શ્રેષ્ઠ સુગ ધથી સુગ'ધિત ગંધની ગાળી સરખા, અપ્સરાઓના સમૂહ દ્વારા વેરાયેલ દિવ્ય ત્રુટિતના શબ્દોથી શાયમ'ન સવ રીતે રત્નમય અચ્છ યાવત્પ્રતિરૂપ વિગેરે વ્યાખ્યા ચૌદમા અને પંદરમાં સૂત્રમાં વર્ણવેલ સિદ્ધાયતનના વર્ણન પ્રમાણે સમજી લેવી. ત્યાં નપુ ંસકથી અને એક વચનથી વન કરેલ છે, અને અહિયાં સ્ત્રીલિંગ અને દ્વિવચનથી હેવાનું છે. એટલેા જ એ वर्षानथी आ वर्षानमा ३२२ ४२वाना है. विशेषता या प्रमाणे छे. - ' अप्सरोगणसंघविकीर्णे' अप्सराओना समुहारथी व्याप्त, दिव्य, त्रुटितना शण्डोथी शब्दायमान सर्व रत्नમય ઇત્યાદિ પહેલાની જેમ વર્ણન કરી લેવુ.
हवे सुधर्भ सलाना डेंटला द्वारा छे ? मे सूत्रभर हे छे.- 'तासिंणं सभाणं सुहम्मा णं' मे सुधर्भ सलानी 'तिदिसि' भणे हिशाभां 'ताओ द्वारा पण्णत्ता' त्र हरवालो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org