SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यमका राजधान्योर्वर्णनम् बोध्याः, ताश्च मूलप्रासादतश्चतसृषु दिक्षु पद्मानामिव परिवेष्टनरूपा बोध्याः, न पुनः सूचिश्रेणिरूपाः, तत्र प्रथम-प्रासादपक्ति पाठ एवम्-'सेणं पासायवडेंसए अण्णेहिं चउहिं तदधुच्चत्तपमाणमित्तेहिं पासायवडेंसएहिं सवओ समंता संपरिक्खित्ते' एतच्छाया-स खलु प्रासादावतंसकोऽन्यैश्चतुर्भिस्तदोच्चत्वप्रमाणमात्रैः प्रासादावतंसकैः सर्वतः समन्तात् संपरिक्षिप्तः' एतव्या या-सः- मूलप्रासादावतंसकः खलु अन्यैः-स्वातिरिक्तैः चतुर्भिः तदोच्चत्वप्रमाणमात्रैः-अत्रोच्चत्वशब्द उत्सेधपरः, प्रमाणशब्दश्च विष्कम्भायामपरः, तेन तस्मात्मूलप्रासादात् मूलप्रासादमपेक्ष्येत्यर्थः, अद्धम्-उच्चत्वम्-उत्सेधः, प्रमाणमात्रं-प्रमाणंमानं तदेव प्रमाणमात्रम् विष्कम्भायारूपप्रमाणमेव च येषां तादृशैः प्रासादावतसकैः सर्वतः-सर्वदिक्षु समन्तात्-सर्वविदिक्षु संपरिक्षिप्तः-परिवेष्टितः, एषां संपरिक्षेपप्रासादानामुच्चत्वादिकं तु सूत्रकारः साक्षादेवाह-'एक्कतीसं' इत्यादि-ते खलु प्रासादावतंसकाः 'एकतीसं' एकत्रिंशतम्-एकत्रिंशत्संख्यानि 'जोयणाई' योजनानि 'कोसं च' क्रोशम् एक क्रोशं च 'उद्धं उच्चत्तेणं' ऊर्ध्वमुच्चत्वेन, 'साइरेगाई' सातिरेकाणि-अर्द्धकोशाधिकानि 'अद्धसोलस जोयणाई' अर्द्धषोडशयोजनानि-सार्द्धपञ्चदशयोजनानि 'आयामविक्खंभेणं' आयामविष्कम्भेण-दैर्ध्य-विस्तारभ्याम् १, अथ 'बिइयपासायपंती' द्वितीयप्रासादहैं-'एवं' मूलप्रासादावतंसक के समान 'पासाय पंतीओ' परिवारभूत प्रासाद पंक्तियों का वर्णन समजलेवें । उसका वर्णन जीवाभिगम सूत्र से जानलेवें। वे पंक्तियां मूलप्रासादसे चारों दिशामें पद्मों के समान परिवेष्टन रूप समजलेवें सूचि के श्रेणि समान न समजें वहां प्रथम प्रासादपंक्ति का वर्णनरूप पाठ इस प्रकारहै-'से णं पासायवडेंसए चउहिं तदुच्चत्तपमाणमित्तहिं पासायवउँसएहिं सव्वओ समंता संपरिक्खित्ते' वह मूल प्रासादावतंसक दूसरे उससे अर्धा ऊंच्चत्वप्रमाण वाले चार प्रासादावतंसकों से सर्व दिशामें अर्थात् चारों ओर परिवेष्टित ऐसे कहे गए हैं। वे परिवेष्टित प्रासादों के उच्चत्वादि स्वयं कहते हैं-वे प्रासादावतंसक 'एक. तीसं' इकतीस 'जोयणाई कोसं च उद्धं उच्चत्तग' योजन एवं एक कोस उपर एवं' भूस प्रासावित सनी समान 'पासाय पंतीओ' परिवार भूत प्रासाद पतिચેનું વર્ણન સમજી લેવું. તે પ્રાસાદ પંક્તિ મૂલ પ્રાસાદની ચારે દિશામાં કમળની જેમ વીંટળાયેલ સમજી લેવી સેઈની પંક્તિ પ્રમાણે ન સમજે. त्यां पडसी प्रासातिना पान ३५ ५।मा प्रभारी छे. 'से णं पासायवडेंसए अण्णेहिं चउहि तदुच्चत्तपमाणमित्तेहिं पासायवडे सरहिं सव्वओ समंता संपरिक्खित्ते તે મળ પ્રાસાદાવતંસક બીજા તેનાથી અદ્ધિ ઉંચાઈ વાળા ચાર પ્રાસાદાવતંસકે થી ચારેય દિશામાં અર્થાત્ ચારે તરફ વીંટળાયેલ કહ્યા છે. તે વીંટળાયેલ પ્રાસદની ઉંચાઈ વિગેરે सपा ४थन स्वय' सार ४ छे. ते प्रासादात 'एकतीसं' मेत्रीस 'जोयणाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy