________________
१९८
जम्बूद्वीपप्रज्ञप्तिसूत्रे ल्येन, सर्वमणिमयानि अच्छानि, यमिकयो राजधान्योः एकेकस्यां बाहायां पञ्चविंशं पञ्च. विशं द्वारशतं प्रज्ञप्तम् , तानि खलु द्वाराणि द्वाषष्टिं योजनानि अर्द्धयोजनं च उर्ध्वमुच्चत्वेन एकत्रिशतं योजनानि क्रोशं च विष्कम्भेण तावदेव प्रवेशेन, श्वेतानि वर कनकस्तूपिकाकानि, एवं राजप्रश्नीयविमानवक्तव्यतायां द्वारवर्णको यावत् अष्टाष्टमङ्गलकानि इति, __यमिकयो राजधान्योश्चतुर्दिशि पञ्चपञ्चयोजनानि अबाधायां चत्वारि वनखण्डानि प्रज्ञप्तानि, तद्यथा-अशोकवनम् १ सप्तपर्णवनम् २ चम्पकवनम् ३ चूतवनम्४, तानि खलु वनखण्डानि सातिरेकागि द्वादश योजनसहस्राणि आयामेन पञ्चयोजनशतानि विष्कम्भेण प्रत्येकं२ प्राकारपरिक्षिप्तानि कृष्णानि पनपण्डवर्णकः भूमयः प्रासादावतंसकाश्च भणितव्याः,
यमिकयो राजधान्योरन्तबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, वर्णक इति, तेषां खलु बहुसमरमणीयानां भूमि भागानां बहुमध्यदेशभागः, अत्र खलु द्वे उपकारिकालयने प्रज्ञप्ते, द्वादश योजनशतानि आयामविष्कम्भेण त्रीणि योजनसहस्राणि सप्त च पश्चनवतानि योजनशतानि परिक्षेपेण, अर्द्धक्रोशं च बाहल्येन सर्वजाम्बूनदमयाः अच्छाः, प्रत्येकर पद्मवरवेदिका परिक्षिप्ताः, प्रत्येकं २ वनषण्डवर्णको भणितव्यः, त्रिसोपानप्रतिरूपकाणि तोरणचतुर्दिशि भूमिभागाश्च भणितव्या इति,
तस्य खलु बहुमध्यदेशभागः, अत्र खलु एकः प्रासादाक्तंसकः प्रज्ञप्तः, द्वाषष्टि योजनानि अर्द्धयोजनं च ऊर्ध्वमुच्चत्वेन एकत्रिंशतं योजनानि क्रोशं च आयामविष्कम्भेण वर्णकः उल्लोको भूमिभागौ सिंहासने सपरिवारे, एवं प्रासादपङ्क्तयः (अत्र खलु प्रथमा पङ्क्तिः ते खलु प्रासादावतंसकाः) एकत्रिशतं योजनानि क्रोशं च ऊर्ध्वमुच्चत्वेन सातिरेकाणि अर्द्धषोडश योजनानि आयामविष्कम्भेण द्वितीया प्रासादपक्तिः -ते खलु प्रासादावतंसकाः सातिरेकाणि अर्द्धपोडशयोजनानि ऊर्ध्वमुच्चत्वेन सातिरेकाणि अष्टिमानि योजनानि आयामविष्कम्भेण, तृतीया प्रासादपङ्क्तिः -ते खलु प्रासादावतंसकाः सातिरेकाणि अर्धाष्टमानि योजनानि ऊर्ध्वमुच्चत्वेन सातिरेकाणि अध्युष्टयोजनानि आयामविष्कम्भेण, वर्णकः सिंहासनानि सपरिवाराणि, तयोः खलु मूलप्रासादावतंसकयोः उत्तरपौरस्त्ये दिग्भागः, अत्र खलु यमकयोर्देवयोः सभे सुधर्मे प्रज्ञप्ते, अद्ध त्रयोदश योजनानि आयामेन पट्सक्रोशानि विष्कम्भेण नव योजनानि ऊर्ध्वमुच्चत्वेन अनेकस्तम्भशतशतसन्निविष्टे, सभावर्णकः, तयोः खलु सभयोः सुधर्मयोः त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि तानि खलु द्वाराणि द्वे योजने ऊर्ध्वमुच्चत्वेन, योजनं विष्कम्भेण, तावदेव प्रवेशेन, श्वेतानि वर्णकः यावद् वनमाला,
तेषां खलु द्वारागां पुरतः प्रत्येकं२ त्रयो मुखमण्डपाः प्रज्ञप्ताः, ते खलु मुखमण्डपाः, अर्द्ध त्रयोदशयोजनानि आयामेन पट्सक्रोशानि योजनानि विष्कम्भेण सातिरेके द्वे योजने ऊध्र्वमुच्चत्वेन यावद् द्वाराणि भूमिभागाश्चेति, प्रेक्षागृहमण्डपानां तदेव प्रमाणं भूमिभागो मणिपीठिका इति, ताः खलु मणिपीठिकाः योजनमायामविष्कम्भेण अर्द्धयोजनं बाहल्येन, सर्वमणिमय्या, सिंहासनानि भणितव्यानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org