SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम् णिज्जवण्णओ, सयणिज्जाणं उत्तरपुरत्थिमे दिसीभाए खुड्डगमहिंदज्झया मणिपेढिया विहूणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फाला पहरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चि ंति, सुहम्माणं उपि अट्टमंगलगा, तासि णं उत्तरपुरत्थिमेणं सिद्धाययणा एस चेव जिणघराण विगमोत्ति, णवरं इमं णाणत्तं एएसिं णं बहुमज्जदेसभाए पत्तेयं २ मणिपेढियाओ दो जोयणाई आपामविक्खंभेणं जोयणं बाह लेणं, तासि उपि पत्तेयं २ देवच्छंद गा पण्णत्ता, दो जोयणाई आयामविवखंभेणं साइरेगाईं दो जोयणाई उद्धं उच्चत्तेनं सव्वरयणामया जिणपडिमा वण्णओ जाव धूवकडच्छुगा, एवं अवसेसाण वि सभाणं जाव उववायसभाए सयणिज्जं हरओ य, अभिसेगसभाए बहुआ भिसेक्के भंडे, अलंकारियसभाए बहुअलंकारियभंडे चिट्ठइ, ववसायसभासु पुत्थरयणा, गंदा पुक्खरिणीओ, बलिपेढा दो जोयणाइं आयामविवखंभेणं जोयणं बाहल्लेणं जावति । वाओ कप्पो अभिसेय विहसणा य ववसाओ । अच्चणियसुधम्मगमो जहा य परिवरणा इद्धी ॥१॥ जावइयंमि पमाणंमि हुंति जमगाओ णीलवंताओ । तावइयमंतरं खलु जमगदहाणं दहाणं च ॥२॥ ॥सू० २१॥ छाया -क्व खलु भदन्त यमकयोर्देवयोर्यमिके राजधान्यौ प्रज्ञप्ते ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण अन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगाह्य अत्र खलु यमकयोर्देवयोर्यमिके राजधान्यौ प्रज्ञप्ते, द्वादश योजनसहस्राणि आयामविष्कम्भेण सप्तत्रिंशतं योजनसहस्त्राणि नव च अष्टचत्वारिंशानि योजनशतानि किंचिद्विशेषाधिकानि परिक्षेपेण, प्रत्येकं २ प्राकारपरिक्षिप्ते, तौ खलु प्राकारौ सप्तत्रिंशतं योजनानि अर्द्धयोजनं च ऊर्ध्वमुच्चत्वेन, मूले- अर्द्धत्रयोदशानि योजनानि विष्कम्भेण, मध्ये षट् सक्रोशानि योजनानि विष्कम्भेण, उपरि त्रीणि सार्द्धक्रोशानि योजनानि विष्कम्भेण, मूले- विस्तीर्णाः, मध्ये - संक्षिप्ताः, उपरि-तनुकाः, बहिर्वृत्तौ, अन्तश्चतुरस्रौ, सर्वरत्नमयौ, अच्छौ, तौ खलु प्राकारी नानाविध पञ्चवर्णमणिभिः कपिशीर्षकैरुपशोभितौं, तद्यथा कृष्णैर्यावत् शुक्लैः तानि खलु कपिशीर्षकाणि अर्द्धक्रोशमायामेन देशोनमर्द्धक्रोशमूर्ध्वमुच्चत्वेन पञ्चधनुःशतानि बाह Jain Education International For Private & Personal Use Only १९७ www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy