SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् सर्वतः समन्तात्" इत्येषां सङ्ग्रहः, एषां व्याख्या राजप्रश्नीयसूत्रस्याष्टादशसूत्रस्य मत्कृत सुबोधिनीटीकातो बोध्या, गन्धाः अभिस्रवन्ति अभिनिःसरन्ति एवमुक्ते सति शिष्यो भगवन्तं पृच्छति-'भवे एयारूवे ?' भवेदेतद्रूपः एतादृशो गन्धो गन्धमादनस्य भवेत् ?, भगवानाह-'णो इणटे समढे' नो अयमर्थः समर्थः अयं कोष्ठपुटादीनां गन्धरूपोऽर्थों नो समर्थः न युक्तः, यद्येवं तर्हि तदुपादानं किमर्थम् ? औपम्यं तत् गन्धमादनस्य 'गंधमायणस्स णं इत्तो इतराए चेव जाव गंधे पण्णत्ते' गन्धमादनपर्वतस्य खल गन्धः इतः कोष्ठपुटादि गन्धतः इष्टतरकः अतिशयेनेष्टतर एव तथाभूत: अभीप्सिततर एव, तत्र कश्चिदकान्तोऽपि गन्धः कस्यचिदिष्टतरो भवतीत्याह-यावत् यावत्पदेन-"कान्ततरक एव मनोज्ञतरक एव मनोऽमतरक एव" इत्येषां सङ्ग्रहः, एपां विवरणं राजप्रश्नीयसूत्रस्य पञ्चदशसूत्रस्य मत्कृत सुबोधिनी टीकातो बोध्यम् , एतादृशो गन्धः प्रज्ञप्तः कथितः, 'से एएणटेणं गोयमा ! एवं तृतीय यावत्पद से 'मनोहरा घ्राणमनोनिवृत्तिकराः सर्वतः समन्तात्' इन पदों का संग्रह हुआ है इन सब पदों को यदि व्याख्यासहित देखना हो तो राजप्रश्नीय सूत्रके अठारहवें सूत्रकी व्याख्याको देखना चाहिये । जब प्रभुने 'गन्धमादन' नाम होने के सम्बन्ध में ऐसा कहा तो गौतम ने पुनः प्रभु से ऐसा पूछा-तो क्या हे भदन्त ! ऐसाही गन्ध उससे निकलता है ? तब इसके उत्तर में प्रभुने उनसे कहा-हे गौतम ! ऐसा यह अर्थ समर्थ नहीं है क्यों कि (गंधमायणस्स णं इत्तो इतराए चेव जाव गंधे पण्णत्ते) गंधमादन वक्षस्कार पर्वत से जो गंध निकलती है वह तो इन कोष्ट पुटादिकों की गंध से भी बहुत अधिक इष्ट होती है यहां तो केवल गन्धमादनवक्षस्कार पर्वत की गंघको उपमित करने के लिए ही कोष्ट पुटादि सुंगन्धित पदार्थों की गन्ध को दृष्टान्त कोटि में रखा गया है। यहां यावत्पद से 'अभीप्सिततर एव कान्ततरएव' आदिपदों का ग्रहण छे. तृतीय यथार५४थी 'मनोहरा घ्राणमनोनिवृत्तिकराः सर्वतः समन्तात्' से पहोना संग्रह થયે છે. એ સર્વ પદેને વ્યાખ્યા જેવા હોય તે “રાજપ્રશ્નીય સૂત્ર ના ૧૮મા સૂત્રની વ્યાખ્યાને જોવી જોઈએ. જ્યારે પ્રભુએ “ગંધમાદન' નામ વિશે આ જાતની સ્પષ્ટતા કરી ત્યારે ગૌતમે પ્રભુને પુનઃ પ્રશન કર્યો કે હે ભદન્ત! શું એ જ ગબ્ધ તે ગન્ધમાદનમાંથી નીકળે છે? ત્યારે એના જવાબમાં પ્રભુએ તેને કહ્યું કે હે ગૌતમ ! એ मथ समय नथी. भ. 'गंधमायणस्स णं इत्तो इद्रुतराए-घेव जाव गंधे पण्णत्ते' ગંધમાદન વક્ષસ્કાર પર્વતમાંથી જે ગંધ નીકળે છે તે તે એ કેષ્ટ પુટાદિકની ગધ કરતાં પણ અધિક ઈષ્ટ હોય છે. અહીં તે ફક્ત ગંધમાદન વક્ષસ્કાર પર્વતની ગંધને ઉપમિત કરવા માટે જ કષ્ટપુટાદિ સુગંધિત પદાર્થોની ગઘને दृष्टान्त टिभी भूस्वामां आवे छे. मी यावत् ५४थी 'अभिप्सिततर एव कान्ततर एव' पोरे पदो अक्षय या छे. मे गधना विशेष भूत पहानी याच्या ज० २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy