SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवक्षस्कार: सू. १८ गन्धमादनवक्षस्कार पर्वत निरूपणम् १७५ I इति परस्परमुत्तरदक्षिणभाव इति, अत्र पञ्चशतयोजनविस्ताराण्यपि कूटानि क्रमदीयमानेपि मन्धमादन पर्वते यन्मान्ति तत् सहस्राङ्ककूटान्यनुसृत्य बोध्यम् । अथैषां सप्तानां कूटानामधिष्टास्वरूपं निरूपयितुमाह - 'फलिह लोहियक्खेसु भोगंकर भोगवईओ देवयाओ सेसेसु सरिसणाया देवा' स्फटिक लोहिताक्षयोरित्यादि - तत्र स्फटिक लोहिताक्षयोः पञ्चम षष्ठयोः कूटयोः क्रमेण भोगङ्करा भोगवत्यौ देवते द्वे दिक्कुमार्यौ तदधिष्ठायौ वसतः, शेषेषु तदतिरिक्तेषु पञ्चसु कटेषु सादृशनामकाः तत्तत्कूटसदृशनामकाः देवाः तदधिष्ठातारो देवाः परिवसन्ति, 'छवि पासायवडेंसगा रायहाणी यो विदिसासु' षट्स्वपि षट्स्वेवकूटेषु प्रासादावतंसकाः तत्तत्कूट ( धिष्टातृ देववासयोग्य उत्तमप्रासादाः प्रज्ञप्ताः, तथाऽमीषां देवानां राजधान्यः अधिपतिवसतयोऽसङ्ख्यातत मे जम्बूद्वीपे विदिक्षु वायव्यकोणेषु प्रज्ञप्ताः । अधुनाऽस्य नामार्थ प्रश्नोत्तराभ्यां निरूपयितुमाह-' से केणद्वेगं भंते ! एवं बुच्चर' 'अथ केनार्थेन भदन्त !" इत्यादि - हे भदन्त ! केन अर्थेन कारणेन एवम् इत्थम् उच्यते कथ्यते 'गंधमायणे वक्खारपव्वए २ ?' गन्धमादनो वक्षस्कारपर्वतः २१ इति, भगवानुत्तरमाह'गोमा !' गौतम ! 'गंधमायणस्स णं वक्खारपव्त्रयस्स गंधे से जहाणामए' गन्धमादनस्य हैं। इस तरह परस्पर में उत्तर दक्षिण भाव कहा गया है । स्फटिककूट और लोहिताक्षकूट इन दो कूटों के ऊपर भोगंकरा और भोगवती ये दो दिक्कुमारिकाएं रहती है । बाकी के और समस्त कूटों पर कूटों के अनुरूप नामवाले देव रहते हैं । (छवि पासायवडेंसगा रायहाणीओ विदिसासु) छह कूटों के ऊपर ही प्रासादावतंसक है- उस उस कूट के अधिष्ठायकदेवों के निवास करने योग्य उत्तमप्रासाद हैं तथा इन इन देवों की राजधानियां असंख्यातवेभाग प्रमाण जम्बूद्वीप में वायव्यकोणों में है (से केणद्वेणं भंते! एवं बुच्चइ गंधमायणे वक्वारपव्व २) हे भदन्त ! आपने इस पर्वत का नाम 'गन्धमादन वक्षस्कार पर्वत ऐसा किसकारण से कहा है ? उत्तर में प्रभु कहते हैं (गोयमा ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहाणामए कोट्ठपुडाणवा जाव पीसिज्जमाणान ઉપર ભેગકરા અને ભાગવતી એ એ દિકુમારિકાઓ રહે છે. શેષ સ` ફૂટો ઉપર ફૂટા મુજબ નામવાળા દેવા રહે છે 'छवि पासायवडेंसगा रायहाणीओ विदिसःसु १ टे.नी ઉપર જ પ્રાસાદાવતસક છે. તત્ તત્ ફૂટના અધિષ્ઠાયક દેવાના નિવાસ માટે ચેગ્ય ઉત્તમ પ્રાસાદે છે, તેમજ તત્ તત્ દેવાની રાજધાનીએ અસંખ્યાતમા ભાગ પ્રમાણુ જ ખૂદ્વીપમાં वायव्य अशुभां छे. 'से के णट्टेण भंते ! एवं वुच्चइ गंधमायणे वक्खारपव्वए २' हे लढत ! આપશ્રી એ આ પ તનું નામ ગન્ધમાદન વક્ષસ્કાર પર્વત' એવું શા કારણથી કહ્યું છે ? मेनां भवाणमां अलु हे छे 'गोयमा ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहा णामए कोण वा जाव पीसिज्जमाणाण वा उक्किरिज्जमाणाण वा विकिरिज्जमाणाण वा परिभुज्जमाण वा जान ओराला मणुष्णा जाव गंधा अभिणिस्सवंति भवेयारूवे ? णो इणट्टे समट्टे' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy