SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६६ rastra सूत्रे रस्स पव्वयस्स उत्तरपञ्चस्थिमेणं गंधिला इस्स विजश्स्स पुर स्थिमेणं उत्तरकुराए पच्चत्थिमेणं एत्थ णं महाविदेहे वासे गंधमायणे णामं वक्खार पव्व पण्णत्ते, उत्तरदाहिणाय पाईणपडीणवित्थिपणे तीसं जोयणसहस्साइं दुणि य णउत्तरे जोयणसए छच्च य एगूणवीसइभार जोगणस्स आयामेणं णीलवंतवासहरपव्वयं तेणं चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाई उब्वेहेणं पंच जोयणसयाई विक्खंभेणं तयणंतरं च णं मायाएर उस्सेहुव्वेह परिवदीए परिवद्धमाणे२ विक्खंभपरिहाणीए परिहायमाणे२ मंदरपव्वयं तेणं पंच जोयणसयाई उद्धं उच्चत्तेणं पंच गाउयसयाई उव्वेहेणं अंगुलस्स असंखिज्जइभागं विक्खंभेगं पण्णत्ते गयदंतसंठाणसंठिए सव्वरयणामए अच्छे, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं सव्वओ समता संपरिक्खित्ते, गंधमायणस्स णं वक्खारपव्वयस्स उपि बहुसमरमणिज्जे भूमिभागे जाव आसयंति । गंधयमायणे णं वक्खारपन्त्रए कइ कूडा पण्णत्ता ? गोयमा ! सत्त कूडा तं जहा - सिद्धाययणकूडे १ गंधमायणकूडे २ गंधिला. वईकूडे३ उत्तरकुरुकूडे ४ फलिहकूडे ५ लोहियकूडे ६ आनंदकूडे ७ । कहि णं भंते! गंधमायणे वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते ?, गोयमा ! मंदरस्स पव्वयस्स उत्तरपञ्च्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरस्थिमेणं, एत्थ णं गंधमायणे वक्खारपव्वए सिद्धाय कूडे णामं कूडे पणत्ते, जं चेव चुहाहिमवंते सिद्धाययणकूडस्स पमाणं तं चेत्र एएसिं सव्वेसिं भाणियव्वं, एवं चैव विदिसाहिं तिणिकूडा भाणियव्वा, चउत्थे तइयस्स उत्तरपच्चत्थिमेणं पंचमस्स दाहिणेणं, सेसा उत्तरदाहिणेणं, फलिहलोहियक्खेसु भोगंकरा भोगवईओ देवयाओ सेसेसु सरिसनामया देवा, छसुवि पासायवडेंसगा रायहाणीओ विदिसासु, से केणणं भते ! एवं वुच्चइ, गंधमायणे वक्खारपव्वए २१, गोयमा ! गंधमायणस्स णं वक्खारपव्त्रयस्स गंधे से जहा णामए कोटूपुडाण वा जाव पीसीजमाणाण वा उक्किरिजमाणाण वा विकिरिजमाणाण वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy