SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १७ महाविदेहवर्षस्वरूपनिरूपणम् यावत्पद संग्राह्य पदानां सङ्ग्रहार्थों विजयदेवाधिकारादष्टमसूत्रोक्तादवसेयो ‘से तेणटेणं गोयमा ! एवं वुच्चइ महाविदेहे वासे२' हे गौतम ! तेन अनन्तरोक्तेन अर्थेन कारणेन महाविदेहाधिष्टितत्वेन एवम् इत्थम् उच्यते महाविदेहो वर्षम् २, 'अदुत्तरं च णं गोयमा ! महा. विदेहस्स वासस्स सासए णामधेज्जे पण्णत्ते' अदुत्तरम् अथ च खलु हे गौतम ! महाविदेह. स्य वर्षस्य शाश्वतं सर्वाधिकं नामधेयं नाम प्रज्ञप्तम् 'जं ण कयाई णासि ३' यत् यस्मात्कार णात् न कदाचित् कस्मिंश्चित् समये नाऽऽसीत् ? अपि स्वासीदेवेत्यादि प्राग्वत् ॥सू० १७॥ ___अधुनोत्तरकुरून विवक्षुस्तदुपयोगित्वेन प्रथमं गन्धमादनवक्षस्कारपर्वतं प्रश्नोत्तराभ्यामाह'कहि णं भंते ! महाविदेहे' इत्यादि । मूलम्-कहि णं भंते ! महाविदेहे वासे गंधमायणे णामं वखारपव्वए पण्णत्ते ? गोयमा ! नीलवंतस्स वासहरपव्वयस्त दाहिणेगं मंददेव यहां पर रहता है-यह देव महद्धिक है यावत् एक पल्पोपम की आयुवाला है यहां यावत्पद से संग्रह पद और उनका अर्थ विजयदेवाधिकार में उक्त अष्टम सूत्र की टीका से जान लेना चाहिये अतः इन सब कारणों को लेकर इस क्षेत्र का नाम 'महाविदेह' कहा गया है (अदुत्तरं च णं गोयमा ! महाविदेहस्स वासस्स सासए णामधेज्जे पण्णत्ते, जंण कयाइ णासि ३) अथवा 'महाविदेह' ऐसा इस क्षेत्र का नाम अनादिकालिक है किसी निमित्त को लेकर नहीं है क्योंकि भूतकाल में इसका ऐसा ही नाम था, अब भी इसका यही नाम है और भविष्य में भी ऐसा ही इसका नाम रहेगा ऐसा कोईसा भी समय नहीं हुआ है कि जिस में ऐसा इसका नाम न रहा हो, वर्तमान भी ऐसा नहीं है कि इसका ऐसा नाम न चल रहा हो और भविष्यतू भी ऐसा नहीं होगा कि जिस में इसका नाम नहीं रहेगा ॥सू० १७॥ અહી રહે છે. આ દેવ મહદ્ધિક યાવત્ એક પામ જેટલું આયુષ્ય ધરાવે છે. અહીં થાવત્ પદથી સંગ્રહ ૫દ અને તેમનો અર્થ વિજ્યાધિકારમાં ઉક્ત અષ્ટમ સૂત્રની ટીકામાંથી જાણી લેવા જોઈએ. એથી ઉપર્યુક્ત સર્વ કારણોને લઈને આ ક્ષેત્રનું નામ “મહાવિદેહું એવું सवाभा मा०युछे. 'अदुत्तरं च णं गोयमा! महाविदेहस्स वासस्स सासए णामधेज्जे पण्णत्ते, जं ण कयाइ णासि ३' अथवा 'महावि' मे मा क्षेत्रनु नाम मनात छे. अध નિમિત્તના આધારે એ ન મ નથી. કેમકે ભૂતકાળમાં એનું એવું જ નામ હતું, અત્યારે પણ એનું એવું જ નામ છે અને ભવિષ્યમાં પણ એનું એજ નામ રહેશે. એને કઈ કાળ એ નહતા કે જેમાં એનું નામ આ પ્રમાણે ચાલતું ન હોય વર્તમાનમાં પણ એવું નથી કે તેનું એ નામ ચાલતું ન હોય અને ભવિષ્યમાં પણ એવો કાળ આવવાને નથી કે તેમાં એનું એવું નામ રહેશે નહિ. એટલે કે ત્રણે કાળમાં એનું એજ નામ રહેવાનું છે. જે સુ. ૧૭ છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy