________________
प्रकाशिका टीका - चतुर्थवक्षस्कार: सू. १६ तिगिच्छहदात् दक्षिणेन प्रवहमाननदीवर्णनम् १५१ र्गमे पञ्चाशतं योजनानि विष्कम्भेणं विस्तारेण हरिनदी प्रवहादस्याः प्रवहस्य द्विगुणत्वात्, योजनमुद्वेधेन उण्डत्वेन, 'तयणंतरं च णं मायाए २ परिवद्धमाणी २' तदनन्तरं च मात्रया २ क्रमेण २ प्रतियोजनं समुदितयोर्द्वयोः पार्श्वयो रशीति धनुर्बुद्धया प्रतिपार्श्व चत्वारिंशद्धनुर्वृद्धयेत्यर्थः परिवर्द्धमाना २ 'मुहमूले पंव जोयणसयाई विक्खंभेणं दस जोयणाई उब्वेहेणं उभओ पासिं दोडिं' मुखमूले सागरप्रवेशे पञ्च योजनशतानि विष्कम्भेण प्रवहविष्कम्भापेक्षया मूखमूलविष्कम्भस्य द्विगुणत्वात्, दश योजनानि उद्वेधेन भूप्रवेशेन आद्यप्रवहोद्वेषापेक्षयाऽस्य दशगुणत्वात् उभयोः पार्श्वयोः भागयोः द्वाभ्यां 'पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता' पद्मवर वेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां संपरिक्षिप्ता । अथ निपधवर्षधर पर्वते कूटवक्तव्यमाह - 'सिढे णं भंते' निषधे खलु भदन्त ! ' वासहरपव्व णं में प्रवेश करती है (सीओयाणं महाणदी पवहे पण्णासं जोयणाई विक्खंभेणं जोयण उव्वेहेणं, तयणंतरंच णं मायाए परिवद्धमाणी२ मुहमूले पंचजोयणसयाई विक्खंभेणं दस जोयणाई उच्चेहेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिय . वणसंडेहिं संपरिक्खित्ता) यह सीतोदा महानदी हूद से निर्गम के स्थान में हरित नदी के प्रवह की अपेक्षा उसके द्विगुणित होने से ५० योजन के विस्तार वाली है, उद्वेध इसका एक योजन का है इसके बाद वह क्रमशः बढती हुई प्रतियोजनपर दोनों पार्श्वभाग में ८० धनुषकी वृद्धिवाली होती २ अर्थात् एक पार्श्व में ४० धनुष की वृद्धि से वर्धित होती २ मुखमूल में - सागर में प्रवेश करने के स्थान में - यह पांचसौ योजन तकके मुखमूल विष्कम्भवाली हो जाती है क्यों कि वह विष्कम्भ की अपेक्षा मुखमूल का विष्कम्भ दुगुणा हो जाता है यह दोनों पार्श्वभाग में दो पद्मवर वेदिकाओं से और दो वनषंडो से परिक्षिप्त है (सिहे गंभते ! वासहरपव्वए णं कइ कूडा पण्णत्ता) हे भदन्त ! निषध नाम तीने लेहीने पश्चिम लाग तर श्री सवशु समुद्रमा प्रवेश ४२ छे. 'सीओया णं महानदी पवहे पण्णासं जोयणारं विक्खंभेणं जोयणं उव्वेद्देणं, तयणंतरं च णं मायाए परिवद्धमाणी २ मुहमूले पंच जोयणसयाइ' विक्खंभेणं दसजोयणाई उब्वेहेणं उभोपासिं दोहिं परमवरवेइयाहिं दोहि य वणसंडेहि संपरिक्खित्ता' मा सीतोहा महानही हृदयी निर्गमन स्थानमां हरित નદીના પ્રવાહની અપેક્ષાએ તે દ્વિગુણિત છે તેથી પચાસ ચેાજન જેટલા વિસ્તારવાળી છે. એક ચેાજન જેટલેા એના ઉદ્દેધ છે. ત્યાર બાદ એ ક્રમશ અભિવર્ધિત થતી પ્રતિયેાજન અન્ને પાશ્ર્વભાગમાં ૮૦ ધનુષ જેટલી વૃદ્ધિ પામતી એટલે કે એક પાર્શ્વમાં ૪૦ ધનુષ જેટલી વિત થતી મુખમૂલમાં–સાગરમાં પ્રવિષ્ટ થાય તે સ્થાનમાં એ પાંચસો ચેાજન સુધીના મુખમૂલ વિષ્ણુભવાળી થઈ જાય છે કેમકે પ્રવહુ વિષ્ઠભની અપેક્ષા સુખમૂળના વિષ્કભ દ્વિગુણિત થઈ જાય છે. એ અને પાશ્વ ભાગ એ પદ્મવરવેદિકાએથી અને એ वनष डोथी सपरिक्षित छे. 'णिसणं भंते ! वासहरपव्वणं कइ कूडा पण्णत्ता' हे लहंत !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org