________________
-
जम्बूद्वीपप्रज्ञप्तिसूत्रे दैर्येण इति, तस्य धनुष्पृष्ठमाह-'तस्स धणु' इत्यादि, तस्य धनुः 'दाहिणेणं एगं जोय. णसयसहस्सं चवीसं च जोयणसहस्साई तिणिय छायाले जोयणसए णवय एगूणवीसइभाए जोयणस्स परिक्खेवेणंति' दक्षिणेन एकं योजनशतसहस्रं चतुर्विशतिं च योजनसहस्राणि त्रीणि च षट् चखारिंशानि योजनशतानि नव च एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, एवं बाह्यादि त्रयमुक्त्वा निषधं विशिनष्टि-'रुयगसंठाणसंठिए' रुचकसंस्थानसंस्थितः-रुचकं भूषणविशेषः तस्य संस्थानेनाऽऽकारेण संस्थितः वर्तुलाकार इत्यर्थः, 'सव्वतवणिज्जमए अच्छे' सर्वतपनीयमयः-सर्वात्मना विशिष्ट स्वर्णमयः, अच्छः इत्युपलक्षणं श्लक्ष्णादीनां तत्सङ्ग्रहः सार्थः प्राग्वत्, तज्जिज्ञासोत्कण्ठितचित्तैश्चतुर्थसूत्र टीका विलोकनीया । 'उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिय वणसंडे हिं जाव संपरिक्खित्ते' उभयोः द्वयोर्दक्षिणोत्तरयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च बनपण्डाभ्यां यावत यावत्पदेन-'सर्वतः समन्तात्' इति सङ्ग्राह्यम् संपरिक्षिप्तः परिवेष्टितः अथ निषधवर्षधरपर्वतोपरिवर्ति भूमिभागे देवानामासनशयनादिकमाह-"णिसहस्स णं' इत्यादि, निषधस्य खलु की अपेक्षा प्रमाण ९४१५६.२ योजन का है। (तस्स धणु दाहिणेणं एगं जोयणसयसहस्सं चउवीसं जोयणसहस्साई तिणिय छायाले जोयणसए णवयएगूणवीसहभाए जोयणस्स परिक्खेवेणंति) इसके धनुःपृष्ठ का प्रमाण परिक्षेप की अपेक्षा दक्षिण दिशा में १२४३६४६० योजन का है अर्थात् एक योजन के १९ भागों में से ९ भाग अधिक है। (रुयगसंठाणसंठिए सब्बतवणिजमए अच्छे उभओ पासिं दोहिं पउमवरवेहआहिं दोहि य वणसंडेहिं जाव संपरिक्खित्ते) इसका संस्थान रुचक के संस्थान जैसा है यह सर्वात्मना तप्तसुवर्णमय है आकाश
और स्फटिक के समान यह बिलकूल निर्मल है इसके दोनों दक्षिण उत्तर के पाचभागों में दो पद्मवर वेदिकाएं और दो वनषण्ड है-उनसे यह चारों ओर से अच्छी तरह से घिरा हुआ है यहां यावत्पद से “सर्वतः समन्तात्" इन पदों का ग्रहण हुआ है । (णिसहस्स णं वासहरपव्ययस्स उपि बहुसमरमणिज्जे २८९ छ. 'तस्स धणु दाहिणेणं एगं जोयणसयसहस्सं चउनीसं जोयणसहस्साइं तिण्णिय छायाले जोयणसए णवय एगूणवीसइभाए जोयणस्स परिक्खेवेणं ति' सेना धनुष्नु प्रभार ५२. ક્ષેપની અપેક્ષાએ દક્ષિણ દિશામાં ૧૨૪૩૬૪ ૮ જન જેટલું છે એટલે કે એક જનના १८ मागोमाथा ८ मा मधि छे. 'रुयगसंठाणसंठिए सव्यतवणिज्जमए अच्छे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि य वणसंडेहिं जाव संपरिक्खित्ते' मेनु संस्थान રુચકના સંસ્થાન જેવું છે એ સર્વાત્મના તપ્તસુવર્ણમય છે. આકાશ અને સ્ફટિકની જેમ એ તદ્દન નિર્મળ છે. એના બને દક્ષિણ ઉત્તરના પાશ્વભાગોમાં બે પદ્યવાર વેદિકાઓ છે અને બે વનખંડો છે. તેનાથી એ ચેમેરથી સંપૂર્ણ રૂપમાં પરિવૃત છે. અહીં यात् ५४थी 'सर्वतः समन्तात्' ये पह। अड ४२राया छे. “णिसहस्स णं वासहरपब्वयस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org