________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १५ निषधवर्षधरपर्वतनिरूपणम् -'कोटच्या पश्चिमलवणसमुद्रम्' इति सङ्ग्राह्यम् स्पृष्टः, तस्य मानमाह-'चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाइं उव्वे हेणं सोलस जोयणसहस्साई' चत्वारि योजनशतानि उर्ध्वमुच्चत्वेन, चत्वारि गव्युतशतानि उद्वेधेन भूमिप्रवेशेन, षोडशयोजनसहस्राणि 'अट्ठय. बायाले जोयणसए' अष्ट च द्वाचत्वारिंशानि द्विचत्वारिंशदधिकानि योजनशतानि 'दोण्णि य एगणवीसइभाए' द्वौ च एकोनविंशति भागौ 'जोयणस्स विक्खंभेणं' योजनस्य विष्कम्भेण, महाहिमवतो द्विगुणविष्कम्भमानत्वात्, तस्य बाहामानमाह-'तस्स बाहा' इत्यादि 'तस्स बाहा पुरथिमपच्चत्थिमेणं वीसं जोयणसहस्साई' तस्य निपधस्य वर्षधरपर्वतस्य बाहा पौरस्त्यपश्चिमेन पूर्वपश्चिमयोः विंशतियोजनसहस्राणि 'एगं च पण्णटुं जोयणसयं' एकं च पञ्चषष्टं पञ्चषष्टयधिक योजनशतं 'दुण्णि य एगूण वीसइभाए जोयणस्स अद्धभागं च आयामेणं' द्वौ च एकोनविंशतिभागौ योजनस्य अर्द्धभागं च आयामेन । तस्य जीवास्वरूपमानमाह-'तस्स जीवा उत्तरेणं जाव चउणवइं जोयणसहस्साई एगं च छप्पणं जोयणसयं तस्य जीवा उत्तरेण उत्तरदिग्भागे यावत् यावत्पदेन-'प्राचीनप्रतीची नायता द्विधातो लरणसमुद्रंस्पृष्टा पौरस्त्यया कोट्या पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया कोटया पाश्चात्यलवणसमुदं स्पृष्टा' इति सन्नाह्यम्, चतुर्नवति योजनसहस्राणि एकं च षट् पच्चाशं षट् पञ्चाशदधिकं योजनशतं 'दुणिय एगूगवीसइभाए जोयणस्स आयामेणंति' द्वौ च एकोनविंशति भागौ योजनस्य आयामेन है (चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं सोलस जोयणसहस्साई अठ्ठय बायाले जोयणसए दोणिय एगूणवीसहभाए जोयणस्स विक्खंभेणं) इसकी ऊंचाइ ४०० योजन की है इसका उद्वेध ४०० कोश का है तथा विष्कम्भ इसका १६८४२. योजन का है (तस्स वाहा पुरथिमपच्चधि. मेगं वीसं जोयणसहस्साइं एगं च पण्गहँ जोयणसयं दुणिय एगूणवीसइ. भार जोयणस्स अद्धभागं च आयामेगं) तथा इसकी बाहा-पार्श्वभुजा-पूर्वपश्चिम में आयाम की अपेक्षा २०१६५२ योजन एवं अर्धभाग प्रमाण है । (तस्स जीवा उत्तरेणं जाव चउणवई जोयणसहस्साई एगंच छप्पणं जोयणसयं दुण्णि य एगूणवीसइभाए जोधणस्स आयानेणंति) तथा इसकी उत्तर जीवा का आयाम पश्चिम हिवती थी पश्चिम हिवती समुद्रने २५शी २९८ . 'चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गा ग्यसयाई उठवेहेणं सोलस जोयणसहस्साइं अट्ठ य बायाले जोयणसए दोणिय एगूणवीसइभाए जोयणस्स विक्खंभेणं' सेनी या ४०० यौन सी छे. सेना द्वेष ४८० 1.२८। छ, तम वि० १९८४२ १२१ योनी छे. 'तस्स. वाहा पुरथिमपच्चत्थिमेणं वीसं जोयण सहस्साइं एगं च पण्णटुं जोयणसयं दुण्णिय एगूणवीसइभाए जोयणास अद्धभागं च आयामेण' तेम अनी पाई।- भुज-पूर्व पश्चिममा मायामथी अपेक्षा २०१७५ टके योन तेभ 4 मा प्रमाण छ. 'तस्स जीवा उत्तरेणं जाव चउणवई जोयणसहस्साई एगं च छप्पण्णं जोयणसयं दुणिय एगूणवीसइभाए जोयणस्स आयामेणंति' तम अनी उत्तर पार्नु मायामनी अपेक्षा के प्रमाण ८४१५६ है योगन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org