SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२४ जम्बूद्वीपप्रज्ञप्तिसूत्रे पच्चत्थिमेणं तेरस जोयणसहस्साई तिण्णि य एगसटे जोयणसए' तस्य हरिवर्षवर्पस्य बाहा पौरस्त्यपश्चिमेन पूर्वपश्चिमयोः त्रयोदश योजनसहस्राणि त्रीणि च एकषष्टानि एकषष्टयधिकानि योजनशतानि 'छच्च एगूणवीसइभाए जोयणस्स' षट् च एकोनविंशतिभागान् योज. नस्य 'अद्धभागं च आयामेणंति' अर्द्धभाग च आयामेन-देयेण, इति । 'तस्स जीवा उत्तरेणं पाईण पडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए' तस्य जीवा उत्तरेण उत्तरदिग्भागे प्राचीनप्रतीचीनायता पूर्वपश्चिमदिशोर्दीर्घा, द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्ययापूर्वदिग्भवया कोटया-कोणेन 'पुरथिमिल्लं जाव' पौरस्त्यं यावत् लवणसमुद्रं स्पृष्टा, यावत्पदेन पाश्चात्यया कोट्या पश्चिममिति सङ्ग्राह्यम् लवणसमुद्रं स्पृष्टा, तेवत्तरि-जोयणसहस्साई णव य एगुत्तरे जोयणसए' त्रिसप्ततानि त्रिसप्तत्यधिकानि योजनसहस्राणि नव च एकोत्तराणि एकाधिकानि योजनशतानि 'सत्तरस य एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणं' सप्तदश च एकोनविंशतिभागान् योजनस्य अर्द्धभागं च आयामेन, 'तस्स धj है (तस्त वाहा पुरथिमपच्चत्थिमेणं तेरसजोयणसहस्साई तिण्णि य एगसढे जोयणसए छच्च एगूणवीसहभाए जोयणस्स अद्धभागं च आयामेणं ति) इसकी वाहा पूर्व पश्चिम में आयामकी अपेक्षा १३३६१ योजन की है और एक योजन के १९ भागों में ६ भाग प्रमाण और अर्धभाग प्रमाण है । (तस्स जीवा उत्तरेणं पाडीणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडोए पुरथिमिल्लं जाव लवणसमुदं पुट्ठा तेवत्तरि जोयणसहस्साई णव य एगुत्तरे जोयणसए सत्तरसय एगूगवीसइ भाए जोयणस्स अद्धभागं च आयामेणं) उसकी जीवा उत्तर दिशामें पूर्व से पश्चिमतक लम्बी है यह पूर्व दिशा संबंधी कोटी से पूर्वदिसंबंधी लवणसमुद्र का स्पर्श करती है और पश्चिमदिशा संबंधी कोटि से पश्चिमदिरवर्ती लवण समुद्र को स्पर्श करती है यह जीवा आयाम की अपेक्षा ७३९०१५ योजन और अर्द्ध भाग प्रमाण है (तस्स धणु दाहिणेणं चउरासीई ८४२११ या रेटा छ. 'तस्स वाहा पुरथिमपच्चत्थिमेणं तेरस जोयणसहस्साइं तिण्णिय एगसट्टे जोयणसए छच्च एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणं ति' सनी वाह। પૂર્વ પશ્ચિમમાં આયામની અપેક્ષાએ ૧૩૩૬૧ જન જેટલી છે. અને એક જનના १८ मागोमा ६ मा प्रसार सन 24 मा प्रभार छे. 'तस्स जीवा उत्तरेणं पाडीण पडीण यया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव लवणसमुदं पुढा तेवत्तरि जोयणस इस्साई णवय एगुत्तरे जोयणसए सत्तरसय एगूणवीसइभाए जोयणस्स अद्धभागं च आचामेण' सनी । उत्तरदिशामा पूर्वथी पश्चिम सुधी सामी छे. से પૂર્વ દિશા સંબંધી કોટીથી પૂર્વદિફ સંબંધી લવણ સમુદ્રને સ્પર્શે છે અને પશ્ચિમી શા સંબંધી કેટથી પશ્ચિમ દિવતી લવણ સમુદ્રને સ્પર્શ કરે છે. એ જીવા આયામની अपेक्षा ७३८०१ ६१ यान मन सभा प्रभार छे. 'तस्स धणु दाहिणेणं चउरासीई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy