SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रशप्तिसूत्रे थिमेणं लवणसमुदं समापेइ' तस्य खलु हरिकान्ता प्रपातकुण्डस्य औत्तराहेण तोरणेन यावत् प्रव्यूढा सति हरिवर्षम् वर्षम् एजमाना २ विकटापातिनं वृत्तवैतादयं योजनेन असंप्राप्ता पश्चिमाभिमुखी आवृत्ता सती हरिवः द्विधा विभजमाना २ षट् पञ्चाशता सलिलासहस्रैः समग्रा अधो जगतीं दलयित्वा पश्चिमेन लवणसमुद्रं समुपैति, अधुना हरिकान्ता महानद्याः प्रवहादिमानं प्रदर्शयितुमाह-'हरिकता णं महाणई' इत्यादि हरिकान्ता खलु महानदी 'पवहे पणवीसं जोयणाई विक्खंभेणं' प्रबहे हुदनिर्गमे पञ्चविंशति योजनानि विष्कम्भेण, 'अद्ध जोयणं उन्हेणं' अर्द्धयोजनमुद्वेधेन भूगतत्वेन, 'तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले अद्धाइज्जइं जोयणसयाई विक्खंभेणं पंचजोयणाई उव्वे हेणं, उभओ पासिं दोहिं पउमवरवेइयाहि दोहिं य वणसंडेहिं संपरिक्खित्ता' तदनन्तरं च मात्रया २ क्रमेण २ प्रति योजनं समुदितयोरुभयोः पार्श्वयोः चत्वारिंशद्धनुर्वृद्धया प्रतिपार्श्व धनुर्विंशति वृद्धयेत्यर्थः, निकलती हुई यह महानदी हरिवर्ष क्षेत्र में बहती बहती, विकटापाती वृत्तवैताढययर्वत को १ योजन दूर पर छोडकर वहां से पश्चिम की ओर मुडती, हरिवर्ष क्षेत्र को दो विभागों में विभक्त करके ५६ हजार नदियों के परिवार के साथ, जम्बूद्वीप की जगती को नीचे से ध्वस्त करके पश्चिमदिगवतीलवणसमुद्र में जा मिली है। (हरिकंता णं महाणई पवहे पणवीसं जोयणाई.विक्खंभेगं, आद्धजोयणं उव्वेहेणं तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले अद्धाहज्जाइं जोयणसयाइं विक्कंभेणं पंच जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउम परवेझ्याहिं दोहि य वणसंडेहिं संपरिक्खिता) हरिकान्ता महानदी प्रवह में-द्रह निर्गम में-विष्कम्भ की अपेक्षा २५ योजन की उद्वेध (गहराई) की अपेक्षा अर्ध पोजन की-दो कोश की है इसके बाद वह क्रमशः प्रति पार्श्व में२०-२० धनुष की वृद्धि से बढती २ समुद्र प्रवेशस्थान में २५० सौ योजन प्रमाण विष्कम्भ. मणी २ छप्पण्णाए सलिलासहस्सेहिं समंग्गा अहे जगई दलइत्तो पच्चत्थिमेणं लवणसमुदं સમવેરૂ તે હરિકાન્ત પ્રપતિ કુંડના ઉત્તર દિશ્વતી તેરણ દ્વારથી યાવત્ નીકળતી એ મહાનદી હરિવર્ષ ક્ષેત્રમાં પ્રવાહિત થતી વિકટાપાતી વૃત્તિ વૈતાઢય પર્વતને એક જન દૂર છેડીને ત્યાંથી પશ્ચિમ તરફ વળીને હરિવર્ષ ક્ષેત્રને બે વિભાગમાં વિભક્ત કરીને પદ હજાર નદીઓના પરિવાર સાથે જંબુદ્વીપની જગતીને દીવાલને નીચેથી ધ્વસ્ત કરીને पश्चिम १ १ समुद्रमा प्रविष्ट थाय छे. 'हरिकंताणं महाणई पवहे पणवीसं जोयणाई विक्ख भेगं अद्धजोयणं उब्वेहेणं तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले अद्धाइज्जाई जोयणसयाई विक्खंभेणं पंचजोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइ. याहिं दोहिय वणसंडेहिं संपरिक्खित्ता' ति महा नही निगममा विमानी અપેક્ષાએ ૨૫ જન જેટલી ઊંડાઈ (ઉàધ)ની અપેક્ષાએ અર્ધા યેાજન જેટલી એટલે કે બે ગાઉ છે. ત્યાર બાદ તે કમશઃ પ્રતિપાશ્વમા ૨૦, ૨૦, ધનુષ જેટલી અભિવતિ થતી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy