________________
१०६
जम्बूद्वीपप्रज्ञप्तिसूत्रे णामधिज्जे पन्नत्ते जंण कयाइ णासो' अथ च खलु गौतम ! महापद्महदस्य शाश्वतं नामधेयं प्रज्ञप्तम् , यन्न कदाचिन्नासीत् ३, इदं च प्रायः पदूमहदसूत्रानुसारेण व्याख्यातव्यम् , अथास्य दक्षिणद्वारानिःसृतां महानदी निर्दिशन्नाह-'तस्स णं महापउमदहस्स' तस्य खलु महापद्मदस्य--तस्य पूर्वोक्तस्य खलु महापद्मदस्य 'दक्खिणिल्लेणं तोरणेणं' दाक्षिणात्येन दक्षिणदिग्भवेन तोरणेन 'रोहिया महाणई पबूढा समाणी' रोहिता रोहितानाम्नी महानदी प्रव्यूढा निःसृता सती 'सोलस पंचुत्तरे जोयणसए पंच य एगूणवीसइभाए जोयणस्स' षोडश पश्चोत्तराणि पञ्चाधिकानि योजनशतानि पञ्च च एकोनविंशतिभागान जनस्य 'दाहिणाभिमुही पव्वए णं गंता' दक्षिणाभिमुखी पर्वतेन सह गत्वा 'महया घडमुहपवित्ति. एणं मुत्तावलिहारसंठिएणं साइरेग दो जोयणसइएणं पवाएणं पडई' महाघटमुखप्रवृत्तकेन महाघटः बृहद्धटस्तस्य यन्मुखं तस्मात् प्रवृत्तिः-निर्गमो यस्य स जलसमूहः स इव महाघटहै यावत् इसकी एक पल्योपमकी स्थिति है 'अदुत्तरं च णं गोयमा! महा पउमदहस्स सासए णामधिज्जे पण्णत्ते जंण कयाइ णासी३' अथवा-हे गौतम ! महा पद्मद्र ऐसा जो इस इद्र का नाम है वह शाश्वत ही है क्योंकि ऐसा यह नाम इसका पूर्व काल में नहीं था, अब भी ऐसा इसका नाम नहीं हैं भविष्य काल में भी ऐसा इसका नाम नहीं रहेगा-सो ऐसी बात नहीं है पूर्व में भी यही नाम था, वर्तमान में भी यही नाम है और भविष्य काल में भी यही नाम रहेगा अतः इस प्रकार के नाम होने में कोई निमित्त भी नहीं है (तस्सणं महापउमद्दहस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महाणई पवूढा समाणी सोलस पंचुत्तरे जोयणसए पंच य एगूणवीसह भाए जोयणस्स दाहिणाभिमुही पव्वएणं गंता महया घटमुह पवित्तिएण मुत्तावलि हारसंठिएणं साइरेग दो जोयणसइएणं पवाएणं पवडइ) इस महापद्मद की दक्षिणदिग्वर्ती तोरण से रोहितानामकी महानदी निकली है और महाहिमवंत पर्वत के उपर वह १६०५, योजन तक दक्षिणामिमुखी होकर वहती २वी स्थिति छ. 'अदुत्तरं च णं गोयमा ! महापउमदहस्स सासए णामधिज्जे प. जंण कयाइ णासी' अथवा गौतम ! मह। पढ्भ मेरे मनु नाम छेते शाश्वत छ, કેમકે એવું એ નામ એનું પૂર્વકાળમાં નહોતું હમણું પણ એનું નામ નથી. ભવિષ્યત્કાળમાં પણ એવું એનું નામ રહેશે નહિ, એવી વાત નથી પણ પૂર્વમાં પણ એજ નામ હતું. વર્તમાનમાં પણ એજ નામ છે અને ભવિષ્યન્કાળમાં પણ એજ નામ રહેશે. એથી मा १२ना नाम भाट निमित्त ५ नथी. 'तस्सणं महापउमद्दहस्स दक्विणिल्लेणं तोरणेणं रोहिआ महाणई पवूढा समाणी सोलस पंचुत्तरे जोयणसए पंचय एगूणवीसए भाए जोयणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेग दो जोयणसइएणं पवडई' थे भडापानी क्षिय तितोरणेथी ३॥हिता नामे भरा નદી નીકળી છે અને મહાહિમવંત પર્વતની ઉપર તે ૧૬૦૫ જન સુધી દક્ષિણ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org