________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १२ महापद्महदस्वरूपनिरूपणम्
अथात्र ह्रदस्वरूपं दर्शयितुमाह-'महाहिमवंतस्स' इत्यादि । __ मूलम्-महाहिमवंतस्स णं बहुमज्झदेसभाए एत्थ णं एगे महापउ. मदहे णामं दहे पण्णत्ते, दो जोयणसहस्साइं आयामेणं एगं जोयणसहस्सं विखंभेणं दस जोयणाई उठवेहेणं अच्छे रयणामयकूले एवं आयामविक्खंभविहणा जा चेव पउमदहस्स वत्तव्बया सा चेव णेयव्वा, पउमप्पमाणं दो जोयणाई अटो जाव महापउमदहवण्णाभाई हिरी य इत्थ देवी जाव पलिओवमट्टिइया परिवसइ, से एएणटेणं गोयमा ! एवं वुच्चइ, अदुत्तरं च णं गोयमा! महाप उमदहस्स सासए णामधिज्जे पण्णत्ते जंण कयाइ णासी ३, तस्त णं महापउमदहस्स दक्खिणिल्लेणं तोरणेणं रोहिया महाणई पवूढा समाणी सोलस पंचुत्तरे जोयणसए पंच य एगूणवीसइभाए जोयणस्स दाहिणाभिमुही पवएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेग दो जोयणसइएणं पवाएणं प्रवडइ, रोहियाणं महाणई जओ पवडइ एत्थ णं महं एगा जिब्भिया पण्णत्ता, सा गं जिब्भिया जोयणं आयामेणं अद्धतेरसजोय. णाई विक्खंभेणं कोसं बाहल्लेणं मगरमुह विउटुसंठाणसंठिया सव्ववइ. रामई अच्छा, रोहिया णं महाणई जहिं पवडइ एत्थ णं महं एगे रोहियप्पवायकुंडे णामं कुंडे पण्णत्ते, सवीसं जोयणसयं आयामविक्खंभेणं पण्णत्तं तिषिण असीए जोयणसए किंचि विसेसूणं परिक्खेवेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे सो चेव वण्णओ, वइरतले वट्टे समतीरे जाव तोरणा, तस्स णं रोहियप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहियदीवे णामं दीवे पण्णत्ते, सोलस जोयणाई आयामविक्खंभेणं साइरेगाई पण्णासं जोयणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सम्बवइरामए अच्छे, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, रोहियदीवस्स णं दीवस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिजस्स भूमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org