SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे नगराऽऽवासाः प्रज्ञप्ताः, औत्तराहायां विद्याधरश्रेण्यां रथनूपुरचक्रवालप्रमुखाः षष्टिविद्याधरनगराऽऽवासाः प्रज्ञप्ताः, एवमेव सपर्वापरेण दाक्षिणात्यायाम औत्तराहायां विद्याधरश्रेण्या मेक दशोत्तरं विद्याधरनगराऽऽवासशतं भवतीत्याख्यातम् । तानि विद्याधर नगराणि ऋद्ध स्तिमितसमृद्धानि प्रमुदितजनजानपदानि यावत् प्रतिरूपाणि, तेषु खलु बिद्याधरनगरेषु विद्याधरराजाः परिवसन्ति, महाहिमवन्मलयमन्द महेन्द्रसारा: राजवर्णको भणितव्यः । विद्याधरश्रेण्यो भदन्त ! मनुजानां कीदृशकः आकारभावापत्यवतारः प्रज्ञप्तः ! गौतम । ते खलु मनुजा बहुसंहननाः बहुसंस्थानाः बहूच्चत्वपर्यवाः बह्वायुः पर्यवाः यावत् सर्वदुःखानामन्तं कुर्वन्ति ॥ सु० १३॥ टीका --- 'वेयड्ढस्स णं' इत्यादि । अथ वैताव्यपर्वतगुहावर्णनमाह-वेयड्ढस्स णं पचयस्स पच्चत्थिमपुरस्थिमेणं' वैताव्यस्य खलु पर्वतस्य पाश्चात्यपौरस्त्येन-पश्चिमपूर्वयोर्दिशोः 'दो गुहाओपण्णताओ' द्वे गुहे प्रज्ञप्ते, ते च उत्तरदाहिणाययाओ' उत्तरदक्षिणाऽऽयते-उत्तरदक्षिणयोर्दिशोरायते दोघे, 'पाईण पडीणवित्थिण्णाओ' प्राचीन प्रतीचीनविस्तीर्णेपूर्वपश्चिमयोदिशोविस्तीर्णे-विस्तारयुक्तं 'पण्णासं' पञ्चाशतं पञ्चाशत्संख्यानि 'जोयणाई आयामेणं' योजनानि आयामेन-दैर्येण 'दुवालसजोयणाई विक्ख मेणं' द्वादश योजनानि विष्कम्भेण-विस्तारेण 'अट्ठजोयणाई' अष्टयोजनानि 'उड्डे' उर्ध्वम्-उपरि 'उच्चत्तेणं' उच्चत्वेन प्रज्ञप्ते । पुनस्ते कथंभूते ? इत्याह-वईरामयकवाडोहाडियाओ' "वेयड्ढस्स णं पव्वयस्स पच्चत्थिमेणं" इत्यादि टीका-वैताढ्य पर्वत को पश्चिम और पूर्व दिशा में दो गुहाए कही गई है । "उत्तर दाहिणाययाओ" ये उत्तर और क्षिण तक लम्बी है । 'पाईणपडीण वित्थिण्णाओ "तथा पूर्व से पश्चिमतक चौडी है "पण्णासं जोंयणाई आयामेणं,, इनको प्रत्येक को लम्बाई ५० योजन को है 'दुवालस जोयणाई विक्खं भेणं" और विस्तार---चौडाई १२ योजन का है “अड्ढ जोयणाई उड्ढे उच्चत्तेगं वइरामयकवाडोहा डियाओ, जमल जुय ठ कवाड घण दुपवेसाओ णिच्चंधयारतिमिस्साओ ववगयगहचंदसूरणवस्वत्तजोइसपहाओ जाव पडिरूवाओ" इनकी प्रत्येक को उँचाई ८ योजनकी है. ये दोनों वन्नमय किवाडों से आच्छादित रहती है. तथा ये किवाड आपस में 'वेयइडस्स णं पव्वयस्स पचत्थिम पुरथिमेणं' इत्यादि सूत्र ॥१३॥ जीकार्थ-वैताद्वय ५५ तनी पश्चिम भने पूर्व हशाम में मुशाय। ४२वाय छे. "उत्तरदाहिणाययाओ,, से उत्तर भने ६क्षिय सुधी aisी छे “पाईण पडोण वित्थिण्णाओ" तमा ५था पश्चिम सुवी याडी छे. 'पण्णास जोय नाई आयामेणं' समांथा हरेनी 4-5 ५० योजन २८सी छे. “दुवालस जोयणाई विक्खमेणं' अने विस्तार-या ४-१२ यान va छ, “अड्ढ जोयणाई उद्धं उच्च तेणं वरईरामयकवोडाहाडियाओ जमलजुअलकवाड घण दुप्पवेसाओ णिच्चंधयारतिमिस्साओ ववगयगहचंद सूरणक्खत्तजोइंसं पहाओ जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy