SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका र१० १३ वैताढ्यपर्वतस्य पूर्वपश्चिमे गुफाद्वयवर्णनम् ८३ गोयमा बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहानामए आलिंग पुक्खरेइ वा जीव णाणाविहपंचवण्णेहि मणीहि तणे हे उवसोभिए, तं जहा-कित्तिपहिं चेव अकित्तिमेहि चेव तत्थणं दाहिणिल्लाए विज्जाहरसेढीए रहनेउरचकवालपामोक्खा सढि विज्जाहरणगरावासा पण्णत्ता एवोमेव सपुव्वावरेणं दाहिणिल्लोए उत्तरिल्लोए विज्जाहरसेढीए एगं दसुत्तरं विज्जाहरणगरावाससयं भवतीतिमक्खायं, ते विज्जाहरणगरा रिद्धस्थिमियसमिद्धा पमुइयजणवया जाव पाडेरुवा । तेसु णं विज्जाहरणगरेसु विज्जाहररायाणो परिखसंति महयाहिमवंतमलयमं. दरमहिंदसारा रायवण्णओ भाणियव्वो । विज्जाहरसेढीणं भंते मणु याणं केरिसए आयारभावपडोयारे पण्णत्ते । गोयमा ! तेणं मणुया बहु संघयणा बहुसंठोणा बहुउच्चत्तपज्जवा बहुआउपज्जवा जाव सव्व दुक्खाणमंतं करेंति ।। सू० १३ ॥ छाया- वैताढयस्य स्खलु पर्वतस्य पाश्चात्यपौरस्त्येन द्वे गुहे प्रज्ञप्ते, उत्तरदक्षि णाऽऽयते प्राचीनप्रतोत्रीनविस्तीर्ण पञ्चाशतं योजनानि आयामेन द्वादश योजनानि विष्कम्भेण अष्ट योजनानि ऊर्ध्वमुच्चत्वेन वज्रमयकपाटावघाटिते यमलयुगलकपाट घनदुष्प्रवेशे नित्यान्धकारतमिस्र व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथे यावत् प्रतिरूपे तद्यथा-तमिस्रगुहा चैव १ खण्डप्रपातगुहा चैव २। तत्र खलु द्वौ देवो महद्धिको महाद्यु.. तिको महायशसौ महासौख्यौ महानुभागौ पल्योपमस्थितिको परिवसतः, तद्यथा कृतमालकश्चैव नृतमाल कश्चैव । तयोः खलु वनपण्डयोः बहुसमरमणोयाद् भूमिभागाद् वैताढयस्य पर्वतस्य उभयोः पार्श्वयोः दश दश योजनानि उर्ध्वम् उत्पत्य अत्र खलु द्वे विद्याधरश्रेण्यौ प्रज्ञप्ते, प्राचीनप्रतोचीनाऽऽयते उदीचीनदक्षिणविस्तीर्ण दश दश योजनानि विष्कम्मेण पर्वनसमिके आयामेन उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनषण्डाभ्यां संपरिक्षिप्ते । ताः खलु पद्मवरवेदिकाः अर्द्ध योजनमूर्ध्वमुच्चत्वेन पञ्चधनुः शतानि विष्कम्भेण पर्वतसमिका आयामेण वर्णको नेतव्यः वनषण्डा अपि पद्मवरवेदिका समका आयामेन वर्णकः । विद्याधरश्रेण्योः भदन्त ! भूम्योः कोदशकः आकारभावप्रत्यक्ष तारः प्रज्ञप्तः, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथानामकः आलिङ्गपुष्कर इति वा यावत् नानाविधपञ्चवणे मणिभिस्तृगैरूपशोभितः, तद्यथा-कत्रिमैश्चैव अकत्रि मैश्चेव । तत्र खलु दाक्षिणात्यायां विद्याधरश्रेण्यां गगनवल्लभप्रमुखाः पञ्चाशद् विद्याधर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy