SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३ वक्षस्कारःसू० ३२ भरतराज्ञः रत्नोत्पत्तिस्थाननिरूपणम ९५७ बहून् राजेश्वर तलवर यावत् सार्थवाहप्रभृतीन् सत्कारयति सम्मानयति' सक्कारिता सम्माणित्ता' सत्कार्य मम्मान्य च 'पडिविसज्जेई' प्रतिविसर्जयति स्वनिवासस्थान गमनाय आज्ञापयति स भरत इत्यर्थः 'पडि विसज्जित्ता' प्रति विसय तथाऽऽज्ञाप्य 'उधि पासायवरगए जाव विहरइ, उपरि प्रासादवरगतः श्रेष्ठप्रासादं प्राप्तः सन् स भरतो राजा यावद विहरति तिष्ठति अत्र यावत्पदात् स्फुटद्भिः मृदङ्गः द्वात्रिंशब्दद्धैर्नाटकैः वरतरुणी संप्रयुक्तः उपनृत्यमान:२ उपगीयमानः २ उपलालिज्यमानः २ महताऽहतनाट्यगीतवादिततन्त्रीतलतालतूर्यघनमृदङ्गपटुप्रवादितरवेण इष्टान शब्दस्पर्शरसरूपगन्धान पश्चविधान् मानुष्यकान् कामभोगान् एतेषां पदानां संग्रहः व्याख्यानं तु अस्मिन्नेव सूत्रे पूर्वे विलोकनीयम् ॥सू०३१॥ ___ अथ चतुर्दशरत्नाधिपते भरतस्य यानि रत्नानि यत्रोत्पद्यन्ते तत्तथाऽऽह-"भरहस्स" इत्यादि । मूलम्-भरहस्स रण्णो चक्करयणे १दंडरयणे २ असिस्यणे३ छत्तस्यणे ४ एते णं चत्तारि एगिदियरयणा आउहघरसालाए समुप्पण्णा चम्मरयणे १ मणिरयणे २ कागणिरयणे ३ णव य महाणिहओ एएणं सिरिघरंसि समुप्पण्णा सेणावइरयणे १, गाहोवइरयणे २ वद्धइरयणे ३ पुरोहियरयणे ४ एए णं चत्तारि मणुअरयणा विणीयाए रायहाणीए समु. प्पण्णा, आसरयणे १ हत्थिरयणे २एए णं दुवे पंचिंदियरयणा वेयद्धसत्थवाहपभिइओ सक्कारेइ सम्माणेइ) इसी तरह अन्य और भी अनेक राजेश्वर त घर यावत् सार्थवाह आदि को को सत्कृत किया और सन्मानित किया (सक्कारिता सम्माणित्ता पडिविसज्जेइ) सत्कृत सम्मानित कर उन्हें फिर उसने विसर्जित कर दिया (पडिविसजिता उपि पासायरगवए जाव विहरइ) विसर्जित करके फिर वह भरत नरेश अपने प्रासादवरावतंसक राजभवन में चला गया और वहां जाकर उसने मनुष्यभव सम्बन्धी इष्ट कामभोगो को भोगते हुए अपने समय को व्यतीत किया यहां यावत्पद से पूर्व की तरह "स्फुटद्भिः मृदङ्गैः द्वात्रिंशद्बद्ध टिकैः" इत्यादिरूप से पाठ का संग्रह हुआ है ॥स्० ३१।। राईसरतलघर जाव सत्यवाहप्पभिइओ सकारेइ सम्माणेइ) मा प्रमाणे मील ५५ अने, २२ व२, ३२ यावत सार्थ । सान सहन अने सन्मानित ो. (सक्कारिता सम्माणित्ता पडिविसज्जेइ) सततभा सम्मानित ४रीन भने विससित शहीचा. (पडिविसज्जित्ता उपिपासायवरगए जाव विहरइ) विसतिश ५छते २. नरेश પિતાના પ્રાસાદવરાવત સક રાજભવનમાં જતા રહ્યા ત્યાં જઈને તેમણે મનુષ્યભવ સંબંધી ઈષ્ટકમ ભેગેને ભેગવતાં ભાગવતાં પોતાનો સમય પસાર કર્યો અહીં યાવત્ પદથી પૂર્વની रेम "स्फुटद्भिः मृदङ्गैः द्वात्रिंशद्वद्धर्नाटकैः” पोरे 18 सहीत थये। छे. ॥सू. 3१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy