SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ ९३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'सद्दावित्ता' शब्दयित्वा आहूय एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'खिप्पामेव भो देवानुप्रिया ! मम महत्थं महग्घं महरिहं महारायाऽभिसेयं उवटुवेह' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः ! मम 'महत्थं' महार्थम् महान् अर्थः मणिकनकरत्नादिक उपयुज्यमानो व्याप्रियमाणो यस्मिन् स तथाभूतस्तम्, तथा महार्घम् महान् अर्थः यत्र स तथा भूतस्तम् तथा महार्हम् महत् उत्सवमईतीति महाई:- उत्स योग्यवाद्यविशेषस्तम् एवंभूतं महाराज्याभिषेकं उपस्थापयत सम्पादयत 'तए णं ते आभि मोइया देवा भरहेणं रण्णा एवं वृत्ता समाणा हट्ठतुट्ठ चित्त जाव उत्तरपुत्थिमं दिसी भागं अवक्कमंति' ततो भरतस्य राज्ञ आज्ञप्त्यनन्तरं खल्वेते आभियोग्या देवा भरतेन राज्ञा एवमुकाः सन्तो दृष्टतुष्ट चित्त यावद् उत्तरपोरस्त्यं दिग्भागम् ईशानकोणम् अपक्रामन्ति गच्छन्ति, अत्र यावत्पदात् हष्टतुष्ट वित्तानन्दिताः प्रीतिमनसः परमसौमनस्यताः हर्षवशतिपेद् हृदयाः करतलपरिगृहीतं दशनखं शिरसावर्त्त मस्तके अञ्जलिं कृत्वा एवं स्वामिनः ! यथैव यूयम् आदिशथ तथैव आज्ञया अनुसारेण वयं कुर्म इत्येवं रूपेण विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य इति ग्राह्यम् । 'अवक्कमित्ता' अपक्रम्य गत्वा 'वेउच्चियसमुग्धारणं' समोहणंति 'वैक्रियसमुद्घातेन वैक्रियकरणार्थक प्रयत्नविशेषेण समवनन्ति आभियोग्यदेवों से ऐसा कहा - ( खिप्पामेव भो देवाणुपिया, मम महत्थे महस्वं महरिय महारायाभिसेयं उदुवेह ) हे देवानुप्रियो ! तुमलोग शघ्र ही माणिकरत्नादिरूप पदार्थ जिसमें सम्मिलित हों, तथा जिसमें आई हुई वस्तुएं सब विशेष मूल्यवाली हों एवं जिसमें उत्सव के योग्य व विशेष हां ऐसे महाराजाभिषेक के योग्य सामग्री का प्रबन्ध करो (तएणं ते आभिओगिया देवा भरणं रण्णा एवं वृत्ता- समाणा हट्ठट्ठचित्तनाव उत्तरपुरत्थिमं दिसीभागं अवक्कमंति) इस प्रकार श्रीभरत महाराजा के द्वारा कहे गये वे आभियोगिक देव बहुत अधिक हर्षित एवं संतुष्ट चित्त हुए यावत्-वे ईशान कोने में चले गये यहां यावत्पद से "चित्तानन्दिताः प्रीतिमनसः " आदि पूर्वोक पाठगृहोत हुआ है और यह पाठ पडिणित्ता" पद तक गृहीत हुआ है (अवक्कमित्ता - वे उब्वियमुग्धाएणं समोहणंति ) ईशानदिशा में जाकर - उन्होंने वैकियसमुद्वातद्वारा हवा ने या प्रभा ४धुं- (खिप्पामेव भो देवाणुप्पिया ! मम महत्थे महग्ध महरियं महारायाभिसेय उववेद) हे देवानुप्रियो ! तुमे बोई शीघ्र भाषी रत्नाहि ३५ पार्थो मां સમ્મિલિત હાય, તથા જેમાં આવેલ સવ વસ્તુએ મૂલ્યવાન્ હાય, તેમજ જેમાં ઉત્સવ योग्य वाद्य विशेष होय सेवी महाराज्याभिषेक भाटे योग्य सामग्रीनी व्यवस्था रे।. (तपणं ते अभिओगिया देवा भरहेणं रण्णा एवं वृत्ता समाणा हट्ठ-तु चित्त जाव उत्तरपुरतिथमं दिलीभागं अवक्कमति) या प्रमाने भरत भडारा वडे याज्ञथयेाते लियेोगिवे। ખૂબ અધિક કૃષિત તેમજ સ`તુષ્ટ ચિત્ત થયા યાવત્ તે ઈશાન કાણુ તરક रह्यो. अही आवेला यावत् पहथी “वित्तानन्दिताः प्रीतिमनसः " मयूर्वोक्त पाठन स गृह थयेोसो छे, रमने से पाठ "पडिणित्ता" यह सुश्री गृडीत थयेले छे. (अवक्कमित्ता विमुग्धापणं समोहणंति) ईशान शुभांर्धन तेभल वैयि समुद्दधात वडे જતા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy