SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १०३ वक्षस्कारःस. ३१ भरतरावराज्याभिषेकविषयकनिरूपणम् ९३३ भरतेन राक्षा पवमुक्ताः सन्तः हृष्टतुष्टचित्तानन्दिताः प्रीतिमनसः हर्षवशविसर्पद् हृदयाः विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य क्षिप्रमेव हस्तिस्कम्धवरगताः यावद् घोषयन्ति घोषयित्वा एतामाक्षप्तिकाम् प्रत्यर्पवन्ति । ततः खलु स भरतो राजा महता महता राज्याभिषेकेण अभिषिक्तः सन् सिंहासनाद् अभ्युत्तिष्ठति अभ्युत्थाय स्त्रीरत्नेन यावत् नाटकसहस्त्रैः सार्द्धम् सं परिवृतोऽभिषेकपीठात् पौरस्त्येन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति प्रत्यवरुह्य अभिषेकमण्ड गत् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव आभिषेक्यं हस्तिरत्नं तत्रैव उपागम्छति उपागत्य अअर्नागरिकूटसन्निभं गजपतिं यावद् दुरुढः । ततः खलु तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि अभिषेकपीठात् औत्तराहेण त्रिसोपानप्रतिरूपण प्रत्यवरोहन्ति । ततः खलु तस्य भरतस्य राक्षः सेनापतिरत्नं यावत् सार्थवाहप्रभृतयः अभिषेकपीठात् दाक्षिणात्येन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति । ततः खलु तस्य भरतस्य राक्ष आभिषेक्यं हस्तिरत्नं दुरूढस्थ सतः इमानि अष्टाष्टमङ्गलकानि पुरतो यावत् सम्प्रस्थितानि योऽपि च अतिगच्छतो गमः प्रथमः कुबेरावसानः स एव क्रमः इहापि स कारवर्जितो नेतव्यो यावत् कैलासशिखरिशृङ्गभूमिति। ततः खलु स भरतो राजा मजनगृहम् अनुप्रविशति अनुप्रविश्य यावत् भोजनमण्डपे सुखासनवरगतः अष्टमभक्त पारयति पारयित्वा भोजनमण्डपात् प्रतिनिष्कामति प्रतिनिष्क्रम्य उपरि प्रासादवरगतः स्फुटङ्गि मृदङ्गमस्तकै र्यावद् भुजानो विहरति । ततः खलु स भरतो राजा द्वादश सम्वत्सरिके निवृते सति यत्रैव मज्जनगृहं तत्रैव उपागच्छति उपागत्य यावद् मज्जनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यावत् सिंहासनवरगतः पौरस्त्याभिमुस्खो निषोदति निषद्य षोडशदेवसहस्राणि सत्कारयति सम्मानयति सस्कार्य सम्मान्य प्रतिविसर्जयति प्रतिविसृज्य द्वात्रिंशद्राजवरसहस्राणि सत्कारयति सम्मानयति सत्कार्य सम्मान्य यावत् सेनापतिरत्नं सत्कारयति सम्मानयति सत्कार्य सम्मान्य यावत् पुरोहित ने सत्कारयति सम्मानयति सत्कार्य सम्मान्य प्रोणि षष्टावि सूपकारशतानि अष्टादशश्रेणिप्रश्रेणीः सत्कारयति सम्मान यति सातार्य सम्मान्य अन्यांश्च बहून् राजेश्वर तलवर यावत् सार्थवाह प्रभृतीन् सत्कारयति सम्मानयति सत्कार्य सम्मान्य प्रतिविसर्जयति प्रतिधिसृज्य उपरि प्रासाववरगतो यावत् विहरति ।सू० ३१ ।। 'टीका-'तएणं से' इत्यादि । 'तएणं से भरहे राया आभिओगे देवे सहावेइ' ततः खलु तदनन्तरं किल स भरतो राजा आभियोग्यान् आज्ञाकारिणो देवान् शब्दयति आवयति 'तएणं से भरहे राया आभियोगे देवे सद्दावेई' इत्यादि टीकार्थ-(एणं से भरहे राया भाभिओगे देवे सदावेह) इसके बाद उस भरत महाराजा ने आभियोग्यदेवों को बुलाया (सहावित्ता एवं वयासी) और बुलाकर उन अज्ञाकारी 'तपणं भरहे राया आभिओगे देवे सहावेह' या टी -(तएणं से भरहे राया आभिओगे देवे सहावेह) त्या२ मा भरत शनये मालियोनि वोन दाव्या. (सदायित्ता पर्व वयासी) अने लावीन ते मारी मानियो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy