SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः खू० ३० भरतराज्ञः राज्याभिषेकविषयक निरूपणम ९२९ यात्रत्पर्युपासते मत्र यावत्प्रदात् षोडशदेवसहस्राणि इतिप्रायम् एते देवा अपि पर्युपासते 'सरणं तस्स भरहस्स रण्णो सेणावइरपणे नाव सत्यवाप्यभिईओ तेऽवि तहचेव णकरं दाहिणिरलेणं. तिसोवामप्रडिरूपएवं जाव. पज्जुवासंति' ततः खलु तदनन्तरं किल तस्य भरतस्य राज्ञः सेनापतिरत्नं यावत् सार्थवाहप्रभृतयः तेऽपि तथैव पूर्ववदेव तथा द्वात्रिंशत्सहस्रसंख्यकाः राजानः प्रथमं यत्र अभिषेकपण्डवः तत्र उपागच्छन्ति तवोऽभि मण्डपमनुप्रविशन्ति तथा तेऽपीतिभावः नवरं पूर्वापेक्षयोऽयं विशेषः दाक्षिणास्येन द्वारेण त्रिसोपानप्रतिरूपकेण यावत् पर्युपासते अत्र यावत्पदात् दक्षिणद्वारेण मिसोपान प्रतिरूपकेण यत्र भरतो राजा तत्र उपागच्छन्ति ततोऽञ्जलिमुक्त विशेषणविशिष्टं कृत्वा जय विजयशब्दाभ्यां वर्द्धयन्ति, ततः तस्य राज्ञो नातिदूरे नाति समीपे शुश्रूषमाणाः सन्तः ते पर्युपासते इति क्रमो बोध्यः 'सेणावहरयणे जाव' अत्र यावत्पदात् सेना पतिरत्न, गाथापतिरत्न वर्द्धकिरत्न पुरोहितरत्नानि श्रोणि षष्ट्यधिकानि सुपकारशतानिमादशश्रेणिमश्रेणयः, अन्ये च बहवो राजेश्वर तलवर यावत् सार्थवाहप्रभृतयो ग्राह्याः ॥३०३० ॥ - सेवा करते हैं ( तरणं तस्स भरहरूस रण्णो सेणावइरयणे जाव सत्थवाहपभिईमो लेंडवि तह चैव जबरं दाहिणिल्लेणं तिसोवाणपडिरूवएणं जाव पज्जुबासंति) इसके बाद उस भरत महाराजा का सेनापतिरत्न मुषेण यावत् पार्थवाह आदि जन ये सब भी पूर्व की तरह ही अभिषेक मन्डप में आये यहां पर इन के आनेका और आकरके यथोचित स्थान पर बैठ जानेक का सब कथन जैसा ३२ हजार राजाओं के आने के और यथोचित स्थान पर बैठने तक के सम्बन्ध में किया गया है वैसा ही कर लेनाचाहिये परन्तु इस कथन में उस कथन की अपेक्षा यही विशेषता है कि ये सब सेनापति आदि जन दक्षिण दिग्वर्ती त्रिसोपान से होकर अभिषेक पीठ पर चढे सेनापतिरत्न के साथ जो बादलद आया है उससे गाथापतिरत्न वर्द्धकिरत्न, पुरोहितरत्न इन तीन रत्नो का, ३६० रसोईयों का भोजन पकाने वालोका श्रेणिप्रश्रेणिजनों का तथा अन्य और भी अनेक राजेश्वर तलवर आदिका ग्रहण हुआ है। सू० ३० ॥ वर्तीनी सेवामां रहे छे. (तपणं तस्स भरइस्स रण्णो सेणावरयणे जाव सत्थवाहस्य मिईओ dsfa asa - वरं दाहिमिल्लेण तिसोवाणपडिरूवेण जांव पज्नुवासति ) त्यार माहते श्रीभरत રાજાના સેનાપતિરત્ન સુષેણુ ચાવત સાથે વાતુ વગેરે લેાકા પણ પૂર્વવત્ અભિષેક મ’ડપમાં આવ્યા. અહીં એ સવે લેાકે આવ્યા અને આવીને યથાચિત સ્થાન ઉપર બેસી ગયા એ અંગે જે પ્રમાણે ૩૨ હજાર રાજાઓ અંગે જે પ્રમાણે કહેવામાં આવ્યું છે તેવુ જ થન સમજી લેવું જોઈએ. પણ આ કથન માં તે કથનની અપેક્ષાએ એજ વિશેષતા છે કે એ સવે સેના પ્રતિ વગેરે લેાક દક્ષિણ દિગ્ધ ત્રિસેપન ઉપર થઇને માણિષેય પીઠ ઉપર ચઢી ગયા. સેનાપિત રત્નની સાથે જે યાવત્ પદ આવેલ છે, તેનાથી ગાથાપિત રત્ન, વન્દ્વ'કિરન પુરાહિત રત્ન એ ત્રણ રત્ના નું. ૩૬૦ સૂપકારોનુ -ભાજન બનાવનારા રસેાઇઆઆનું, શ્રેણિ-પ્રશ્રેણિ જનાનું તેમજ અન્ય પણ અનેક રાજેશ્વર તલવર વગેરેનું ગ્રહણ થયું છે. સૂત્ર-૩ના १.१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy