SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ ९२८ जम्बूद्वीपप्रज्ञप्तिसने दूरूइइ' अभिषेकपीठम् अनुप्रदक्षिणी कुर्वन् अनुमदक्षिणी कुर्वन् पौरस्त्येन पूर्वभागाधस्थितेम त्रिसोपानप्रतिरूपकेण दुरोहति-आरोहति दुरूह्य आरूख 'जेणेव सीहासणे तेणेव उसगाई' यत्रैव सिंहासनं तत्रैव उपामच्छति स मरतः उवाच्छित्ता' उपागत्य 'पुरस्थाभिमुहे मणिमसण्णेत्ति' पौ.स्त्याभिमुखः पूर्वाभिमुखो भूत्वा सन्निषण्णः सम्यक्सया यौचित्येन उपविष्टः । 'तएणं तस्स भरहस्स रणो बत्तीसं रायसहस्सा जेणेव अभिसेयमंडावे तेणेव : उवागच्छति ततः खलु तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि द्वात्रिंशत्सहखाणि राजानः यत्रैव अभिषेकमण्डपः तत्रैव उपागच्छन्ति, 'उवागच्छित्ता' मागत्य 'अभिसे यमंडवं अणुपविसति' ते गजानः, अभिषेकमण्डपम् अनुप्रविशन्ति 'अणुपविसित्ता' अनुप्रविश्य 'अभिसेयपेढं अणुप्पयाहिणी करेमाणे अणुप्पयाहिणी करेमाणे उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेच भरहे राया तेणेव उवागच्छति' अभिषेकपीठम् अनुप्रदक्षिणी कुर्षन्तः अनुप्रदक्षिणी कुर्वन्तः औत्तराहेण त्रिसोपानप्रतिरूपकेण यत्रैव भरतो सना तत्रैव उपागच्छन्ति 'उचागच्छित्ता' उपामत्य 'करयल जाव अंजलिं कटु भरह रायाणं जएणं विजएणं वद्धाति' करतल परिगृहीतं दशनखं शिरसाव मस्तके अजलि कृत्वा भरतं राजानं जयेन विजयेन च जयविजयशब्दाभ्यां ते द्वात्रिंशत्सहस्राणि राजानो बर्द्धयन्ति 'वद्धावित्ता' वर्द्धयित्वा 'तस्स भरहस्स रण्णो णच्चासण्णे पाइदरे मुस्वसमाणा जाव पज्जुवासंति तस्य भरतस्य राज्ञेनात्या सन्ने नातिदूरे शुश्रूषमाणाः सेवमानाः सन्तो हुए (. अणुपविसित्ता अभिसेयपेढं अणुप्पयाहिणीकरेमाणा २ उत्तरिलेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छति) प्रविष्ट होकर उन्होंने अभिषेक पीठ की तीन प्रदक्षि. णाएँ द) और फिर वे उत्तरदिगवर्ती त्रिसोपान से होकर उसपर चढ गये एवं जहां पर भरत महाराजा थे वहां परे भाये (उवागच्छित्ता) वहां पर आकरके उन्होने (करयल नाव अंजलिं कुटु भरहं रायाणं जएणं विजरणं वद्धाति) दोनों हाथों की अंजुलि बनाकर और उसे मस्तक पर धरकर भरत राजा को जय विजय शब्दो द्वारा वधाई दी (वद्धावित्ता तस्स भरहस्स रणौ णच्चामपणे पाइदूरे सुस्सूसमाणा जाव पज्जुवासंति) वधाई देकर फिर वे ३२ हजार राजा भरत महागना के पास यथोचित स्थान पर सेवा करतेहुए बैठ गये यहां पर यावत् शब्द से १६ हजार देवांका ग्रहण हुआ है क्योंकि ये देव भी चक्रवर्ती की थया. (अणुवि सत्ता अभिसेयपेढं अनुष्पयाहिणी करेमाणा २ उत्तल्लेिणं निलोकाणपडि. सपणे जेणेष भरहे राया तेणेव उवागच्छति) प्रविष्ट थईन तभोमसि पीना ત્રણ પ્રદક્ષિણ કરી અને ત્યારબાદ તેઓ ઉત્તરદિન ત્રિપાન ઉપર થઈને તેની ઉપર यही गया. अन ल्यind on उता त्यां गया. (उवागच्छित्ता) त्या भावाने तमधे (करयल जाख अंजलि कट्टुं भरहं रायाण जपणं विजएणं वद्धाति) बन्ने बानी बनाया, અને તેને મસ્તક ઉપર મૂકીને ભરત રાજાને જય-વિજય શબ્દો વડે વધામણી આપી. (बंद्धावित्ता तस्स भरहस्स रणो णच्चासण्णे णाइदूरे सुस्सूसमाशा जाव पज्जुबासंति) વધામણી આપીને પછી તે ૩૨ હજાર રાજા ભરત રાજાની પાસે યથેચિત સ્થાન ઉપર સેવા કરતા બેસી ગયો અહીં. યાવતૂપદ થી ૧૬ હજાર દેવેનું ગ્રહણ થયું છે કેમકે એ દે પણ ચટ્ટ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy