SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ.३ वक्षस्कारः सु० २९ स्व राजधान्यां श्रीभरतकार्यदर्शनम् ॥ कोहशो भरतः कीदृशश्च राजभवनमित्याह-'जहा कुबेरोव्व' इत्यादि। यथा कुबेर इव देवराजः कैलासशिखरशृङ्गभूतमिति यथा कुबेरः तथा देवराजः लोकपालो भरतोऽपि संपत्तिशालीतिभावः यथा कैलासं-स्फटिकाचलं किं स्वरूपं भवनावतंसकं शिखरि शृङ्गे पर्वतशिखरं तद्गतं तत्सदृशं भरतस्य राजभवनमपि सादृश्यं च उच्चत्वेन सुन्दरत्वेन चेतिभावः 'तएणं से भरहे राया मित्तणाइणिअगसयणसंबंधिपरिअणं पच्चुवेक्खइ' ततः खलु स भरतो महाराजा मित्रज्ञाविनिजकस्व जनसम्बन्धिपरिजनं प्रत्युपेक्षते, ततः खल्ल तदनन्तरं किल स महाराजा भरतः मित्राणि मुहृदः निजकाः मातापितृभ्रात्रादयः । स्वजनाः पितृव्यादयः, सम्बन्धिनः-श्वसुरादयः परिजना:-दासादयः अत्र एकवद्भावात् एकवचनं द्वितीयान्तं समस्तपदं बोध्यम् प्रत्युपेक्षते कुशलप्रश्नादिभिरापृच्छय संभाषते इत्यर्थः अथवा चिरकालाददृष्टत्वेन मित्रादीन् स्नेहदृशा पश्यतीत्यर्थः ‘पच्चुवेक्खित्ता' प्रत्युपेक्ष्य 'जेणेव मज्जणघरे तेणेव उवागच्छइ' यथैव मज्जनगृहं स्नानगृहं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'जाव मज्जणधराओ पडिणिक्खमई' यावत् मज्जनगृहात् स्नानगृहात् प्रतिनिष्क्रामति निर्गच्छति स भरतः, अत्र यावत्पदात् तत्रैव कृतस्नानः सन इति बोध्यम् 'पडणिक्खमित्ता' प्रतिनिष्क्रम्य-निर्गत्य 'जेणेव भोयणमंडवे तेणेव उवागच्छइ' यत्रैव भोजनमण्डपः भोजनालयः तत्रैव उपागच्छति'उवागच्छित्ता उपागत्य 'भोय(तएणं से भरहे राया मित्तणाइणियगतयणसंबंधिपरिअणं पच्चुवेक्खइ) वहां जाकर उस भरत महाराजा ने अपने मित्र जनों से अपने माता पिता भाई आदि जनों से, स्वजनोंसे काका आदि जनों से श्वसूर आदि सम्बन्धी जनों से, और दास आदि परि ननो से कुशलता पूछी अथवा चिरकाल के बाद देखने से मित्रादिकों को उसने स्नेह को दृष्टि से देखा (पच्चुबे. विवत्ता जेणेव मज्जणघरे तेणेव उवागन्छइ) सब के साथ संभाषण करने या स्नेहाद्र दृष्टि से देखने के अनन्तर वह भरत नरेश जहां पर स्नानगृह था वहां पर गया (जाव मज्जणघरामो पडिणिवस्वमइ) वहां पर जाकर के उसने -- यावत् - स्नान किया, और स्नान करके फिर वह स्नान घर से (पडिणिस्वमित्ता) बाहिर मा करके (जेणेष भोयणमंडवे तेणेव उवागच्छह) जहां पर भोजन मंडप था वहां पर आया (उवागच्छित्ता भोयणमंडवंसि सीहासणवरगए अट्ठमभत्तं पारेइ)वहां आकर पोताना प्रधान मननी म४२ प्रविष्ट थयो. (नपणं से भरहे राया मित्तणाइणियग सयणसंबंधिपरिअणं पच्चुवेक्खई) त्यां पांयान त मरत सनये .ताना मित्राननी પિતાના માતા-પિતા, ભાઈ વગેરેની, સ્વજનેતી કાકાવિગેરેની શ્વશુરવિગેરે સંબંધી જન ની અને દાસ-દાસી પરિજનાની કુશળતા પૂછીઅથવા જેમને તે ચિરકાળ પછી જે शाये! छे सेवा त भित्रा न त मरा४ श्री मरते स्ने ष्टिया नया. (पच्चुवेक्खिता जेणेव मजझणधरे तेणेव उवागच्छइ) सबनी साथ समाप ा मा भय। સને તેહ દષ્ટિથી જોયા બાદ તે ભરત નરેશ જ્યાં નાન ગૃહ હતું ત્યાં गये। (जाव मज्जणघराओ पडिणिक्खमइ) त्यां ने ते. यावत् स्नान यु भने स्नान ४२१२ पछी त स्नान परथी (पडिणिक्खमित्ता) मा२ मावान (जेणेव भोयणमंडवे तेणेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy