SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ .८९९ प्रकाशिका टीका तृ०३ वक्षस्कारःसू० २९ स्वराजधान्यां श्री भरतकार्यदर्शनम् कुनिकाः शकुनशास्त्रज्ञाः 'बद्धमाणया" वर्द्धमानका: मंगलघटधारकाः 'लंखमंखमाइया' लसमकमादिकाः तत्र वंशादेपरि ये वृत्तं नृत्य दर्शयन्ति ते लङ्काः नटादयः मङ्खाचित्रफलकहस्ताः भिक्षुकाः गौरीपुत्रनाम्ना प्रसिद्धाः मायिकाः मायाविनः प्रोक्ता एते पुरुषाः 'ताहिं' ताभिः 'ओरालाहिः' औदाराभिः उदारयुकाभिः, 'इटाहिं' इष्टाभिः अभिप्रेताभिः, 'कंताहिं' कान्ताभि मनोहराभिः, 'पियाहिं' प्रियाभिः प्रीतियुक्ताभिः, 'मणुन्नाहि' मनोज्ञाभिः, 'म. णामाहि' मनोऽमाभिः मनसाऽम्यन्ते प्राप्यन्ते पुनः पुनः स्म णतो यास्ताभिः मनोऽनुकूलाभिरित्यर्थः, 'सिवाहि' शिवाभिः, कल्याणयुक्ताभः “धण्णाहि' धन्याभिः, प्रशंसायुक्ताभिः 'मंगलाहिं' मंगलाभिः मङ्गलयुक्ताभिः, 'सस्पिरीयाहिं;' 'सश्रीकाभिःलालित्यौदार्यादिगुणशोभिताभिः 'हिययगमणिज्नाहिं' हृदयमगनीयाभिः हृदङ्गमाभिः, 'हिययपल्हायणिज्जाहिं' हृदयप्रहलादनीयाभिः हृदयप्रमोदनीयाभिः, 'वग्गूर्हि' वाग्भिः इति अध्याहार्यम्, 'अणुवरयं' अनुपरतम् उपरतस्य विरामस्य अभाव अनुपरतम् यथा स्यात्तथा न विरम्येत्यर्थः 'अभिणंदंताय' अभिनंदनं धन्यासि अभिनन्दन्त, 'अमिथुणताय' अभिष्टुवन्तश्च अभिष्टुतिं कुर्वन्तश्च एवं वक्षमागप्रकारेण आदिषुः उकवन्तः किमुक्तवन्त इत्याहअनेक मुखमाङ्गलिको ने, चारणादिकां ने-(पूसमाणया) अनेक शकुन शास्त्रज्ञों ने (बद्धमाणा) अनेक बर्द्धमानकों ने मङ्गलघटधारने, (लखमंखमाइया) वंशादि के ऊपर जो तमाशे को दिखाते हैं ऐसे अनेक नटों ने अनेक लोगों ने-चित्रफलको को हाथ में लेकर भिक्षा मांगने वाले भिक्षुको ने एवं अनेक मायावियो रे--इन्द्र बालकोने-जादूगरों ने (ताहिंमोरालाहिं इट्ठाहि) उन उदार, इष्ट (कंताहि) कान्त मनोहर (पियाईि) प्रीतियुक्त (मणुनाहिं) मनोज्ञ (मनोमाहिं) एवं बारबार याद करने योग्य ऐसी (वग्गूर्हि) वाणियों द्वाग-वचनों द्वारा-जो कि (सिवाहिं) कल्याण युक्त थी (धण्णार्षि) प्रशं गयुक्त थी, (मंगलाहिं) मंगलयुक्त थी. (सस्सिरीयाहिं) लालित्य औदार्य आदि गुणों से शोभित थी (हिययपल्हायणिज्जाहिं) एवं हृदय को प्रमुदित करनेवाली थी (अणुवाय) विनाविराम लिये हो --विना रुके हो (अभि गंदंताय अभिथुणंताय जयजयणंदा, जयजय भद्दा) अभिनन्दन करते हुए, अभिष्टुतिहिणे, (पूसमाणया) भने शन शास्त्रज्ञामे, (वद्धमाणया अने परभानीय मत बसपार, (खमखमाइया) श६.७५२२ मे नावछे सेवा भने नये. અનેક લેકેએ-ચિત્રફળને હાથમાં લઈને ભિક્ષા માગનારાભિક્ષુકેએ અને અનેક मायावीसमेन्द्रन ग रोस(ताहिं ओरालाहिं इट्ठाहिं)ते ॥२, ॐष्ट(कंताहि) sid, भनी २ (पियाहिं) प्रीतियुक्त (मणुन्नाहिं) मना २ (मनोमाहि) तेभ वावा२ या ४२वायोग्य सेवा (वग्गूहि) वाशीमा -वयना १ २ (सिवाहिं) ४दया। युत ता (धण्णाहिं) प्रा युत ती, (मंगलाहिं) भसयुत ती (सस्लिरीयाहिं) तित्य, मोहाय', मा शुरथा सुशामितती . (हिययपल्हायणिज्जाहि) तमस यने प्रभुहित ४२नाश ती. (अणुवरयं) बा२ विराम बीधा सतत (अभिणंदंताय अभिथुणंताय जय जयणंदा जय मय भद्दा) मलिनन्दन ४२di, अनि टुति-स्तुति ४२तां ॥ प्रमाणे 'घु न ! मान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy