SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३ वक्षस्कारःसू० २९ स्वराजधान्यां श्री भरतकार्यदर्शनम् दर्यमान दक्षिणहस्तेन बहूनां नरनारी सहस्राणाम् अलिमालासहस्राणि प्रतीच्छन् प्रतीच्छन् भवनपकि सहस्राणि समतिक्रमन् समतिक्रमन् तन्त्रीतलतालत्रुटितगीतवादितरवेण मधुरेण मनोहरेण मजुज्जुनाघोषेण अप्रतिबुध्यमानः अप्रतिबुध्यमानः यत्रैव स्वकं गृहं यौव भवनबरावतसकस्य द्वारं तत्रैवोपागच्छति उपागत्य आभिषेक्यं हस्तिरत्नं स्थापयति स्थापयित्वाभाभिषेक्यात् हस्तिरत्नात् प्रत्यवरोहति प्रत्यवरुह्य षोडषदेवसहस्त्रान् सत्कारयति सम्मानयति सत्कार्य सम्मान्य द्वात्रिंशतं राजसहस्रान् सत्कारयति सम्मानयति सत्कार्य सम्मान्य सेनापतिरत्नं सस्कारयति सम्मानर्यात सत्कार्य सम्मान्य एवं गाथापतिरत्नं वर्तकिरत्नं पुरोहितरत्नं सत्कारयति सम्मानयति सत्कार्य सम्मान्य त्राणि पष्टानि सूशतानि सत्कारयति सम्मानयति लत्कार्य सम्मान्य अष्टादश श्रेणिप्रश्रेणी: सत्कारयति सम्मानर्यात सत्कार्य सम्मान्य अन्यानपि बहून् राजेश्वर यावत् सार्थवाहप्रभृतीन् सत्कारयति सम्मानयति सत्कार्य सम्मान्य प्रतिविसर्जर्यात । स्त्रीरत्नेन द्वात्रिंशता ऋतुकल्याणिकासहस्त्र द्वात्रिंशता जनपदकल्याणिको सहस्त्रैः द्वात्रिशताः द्वात्रिंशद्व? नाटकसहस्त्रैः सार्द्ध सम्परिवृतो भवनवरावतंसकम् अत्येति यथाकुबेरो देवराज इव कैलासशिखरिश्रंगभूतमिति । ततः खलु स भरतो राजा मित्रशातिनिजकस्वजनसम्बन्धिपरिजनं प्रत्युपेक्ष्यते प्रत्युपेक्ष्य यत्रैव मज्जनगृहं तव उपागच्छति उपागत्य यावत् मज्जनगृहात् प्रतिनिष्कार्मात प्रतिनिष्क्रम्य यत्रैव भोजनमण्डपस्तस्त्रैव उपागच्छति उपागत्य भोजनमण्डपे सुखासनवरगतः अष्टमभक्त पारयति पाराविया उपरिप्रासावागतः स्फुटद्भिः मृदङ्गमस्तकैःद्वात्रिशद्वद्ध नाटकै रूपलाल्यमान उपलाल्यमानःउप नृल्यमानः उपनृत्यमानः उपगीयमान उपगीयमानः महता यावत् भुजानो विहरति। सू०२९ ॥ - टीका-"तएणं से" इत्यादि। 'तएणं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमई ततः खलु तदनन्तरं किल पडूखण्डाधिपतिः स भस्तो राजा अष्टमभक्ते परिणमति सति परिपूर्णे जायमाने सति पौषधशालातः प्रतिनिष्कामति निगच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य निर्गत्य 'कोडुबियपुरिसे सद्दावेइ' ____ राजधानी में भरत का कर्तव्य(तएणं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि-इत्यादि सूत्र-२९ टीकार्थः (तएणं से माहे राया) इसके बाद वह श्री भरत महाराजा (अदम मत्तीस परिणममाणसि) अट्ठमभक्तको तपस्या समाप्त हो जाने पर (पोसहसालामो पडिणिक्खमइ) पौषधशाला से बाहर निकला (पंडिणिक्वमित्ता) और बाहर निकल कर (कौटुंबियपुरिसे सदावेइ) उपने अपने कौटुम्बिक पुरुषों को बुलाया (सहावित्त एवं व्यासी) बुलाकर उनसे ऐसा कहा રાજધાનીમાં ભારતનું કર્તવ્ય (तपण से भरहे राया अट्ठमभत्त सि परिणममाणसि) इत्यादि सूत्र --२९॥ टी -(तपणं से भरहे राया) त्यार पाहते मरत रात (अट्ठमभत्तं सि परिणममाणीस) अटम भनी तपस्या पूरी करे पछी (पोसहसालामओ पडिणिक्खमइ) पौषधशालामाथी US नीच्या (पडिणिक्खमित्ता) भने २ नीजीने (कोड बियपुरिसे सहावेइ) सले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy