SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ AM~ ८९२ ___ अम्बूद्वीपप्रज्ञप्तिसूत्रे सद्धि संपरिखुडे भवणवरवसिगं अईइ जहा कुबेरोव्व देवराया केलासः सिहरिसिंग भूअति तए णं से भरहे राया मित्तणाइणिअगसयणसंबंधिपरिअणं पच्चुवेक्खइ पच्चुवेक्खिता जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता जाव मज्जणघराओ पडिकखमइ पडिणिक्खमित्ता जेणेव भोअणमंडवे तेणेव उवागच्छइ उवागच्छित्ता भोयणमंडवंसि सुहासणवरगए अट्टमभत्तं पारेइ पारित्ता उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहि बत्तीसइबद्धेहि णाडएहिं उवलालिज्जमाणे २ उवणच्चिज्जमाणे २ उवगिज्जमाणे २ महया जाव भुंजमाणे विहरइ ।। सू०।२९॥ . छाया-ततः खलु स भरतो राजा अष्टमभक्ते परिणमति पौषधशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य कौटुम्भिकपुरुषान् शब्दयति शब्दयित्वा तथैव यावत् अञ्जनगिरिकूटसन्निभं गजपति नरपतिः दुरूढः । तदेव सर्वं यथा अधः नवरं नव महानिधयः चतस्रः सेनाः न प्रविशन्ति शेषः स एव गमो यावत् निघोषनादितेन विनीताया राजधान्या मध्यं मध्येन यत्रैव स्वकं गृहं यत्रैव भवनवरावतंसकस्य प्रतिद्वारं तव गमनाय प्रधारितवान् ततः बलु तस्य भरतस्य राज्ञो धिनीतां राजधानों मध्यमध्येन अनुप्रविशतः अप्येके देवा विनीतां राजधानी साभ्यन्तस्वाह्याम् आसिक्कसम्मार्जितोपलक्षितां कुर्वन्ति अप्येके मञ्चातिमञ्चकलितां कुर्वन्ति अप्येके नानाविधरागवसनोच्छ्रितध्वजपताकामंडितभूमिका लापितोल्लोचित महितां कुर्वन्ति अप्येके एवं शेषेाप पदेषु, अप्येके यावत् गन्धवर्तिभूतां कुर्वन्ति अप्ये के हिरण्यवर्ष वर्षन्ति सुवर्णरत्नवज्राभरणवर्ष वर्षन्ति ततः खलु तस्य भरतस्य राज्ञोविनीतां राजधानी मध्यमध्येन अनुप्रविशतः श्रृङ्गाटक यावत् महापथेषु बहवोऽर्थार्थिनः कामाथिनो भोगार्थिनो लाभार्थिनः ऋद्धयेषाः किल्बिषिकाः कारोटिकाः कारवाहिकाः शांत्रिकाः चाक्रिकाः लाङ्गालकाः सुभटाः मुखमाङ्गलिकाः पुष्यमानकाः वर्द्धमानकाः लङ्वमखमा दिकाः ताभिः उदाराभिः इष्टाभिः कान्ताभिः प्रियाभिः मनोज्ञाभिः मनोमाभिः शिवाभिः धन्याभिः मङ्गलाभिः सश्रोकाभिः हृदयगमनीयाभिः हृदयप्रल्हादनीयाभिः वाग्मिः अनुपरसम् अभिनन्दन्तश्च अभिष्टुवन्तश्च एवम् अवादिषुः जय जय नन्दा! जय जय भद्रा ! भद्रं ते भजित जय जितं पालय जितमध्ये वस इन्द्र इव देवानाम्, चन्द्रइव ताराणाम् चमर इव असुराणाम्, धरण इव नागानाम्, बहूनि पूर्व शतसहस्राणि बहीः पूर्वकोटीः वही पूर्वकोटाकोटीः विनीतायाः राजधान्याःक्षुद्रहिमवनिरिसागरमर्यादाकस्य च केवलकल्पस्य भारतवर्षस्य ग्रामाकरनगरखेटकर्बटमडम्बद्राणमुख रत्तनाश्रमसन्निवेशेषु सम्यक् प्रजापालनोपार्जितलब्धयशस्कः महता यावत् आधिपत्यं यावत् विहर इति कृत्वा जय जय शब्दं प्रयुञ्जन्ति, ततः खलु स भरतो राजा नयनमालासहस्त्रैः प्रेक्ष्यमाणः प्रेक्ष्यमाणः वचनमालासहस्त्रैरभिष्टुबन्तः, अभिटुवन्तः हृदयमालासहस्त्रैः पूर्णपुनःपुनर्वा-दीयमानः पूर्ण दीयमानः मनोरथमालासहस्त्रैः वि. क्षिप्यमाणः विक्षिप्यमाणः कान्तिरूपसौभाग्यगुणैः प्रेक्ष्यमाणः प्रेक्ष्यमाणः अङगुलिमालासहस्त्रैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy