SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ.३ वक्षस्कारः सू०२८ राज्योपार्जनानन्तरीयभरतकार्यवर्णम् ८७५ 'तयणंतरं च णं बत्तीसं बत्तीसह बद्धा णाडगसहस्सा पुरओ अहाणुपुबीए' तदनंतरंच खलु द्वात्रिंशद द्वात्रिंशद बद्धानि द्वात्रिंशता पात्र बंद्धानि संयुक्तानि नाटकसहस्राणि पुरतः अग्रतो यथानुपूर्व्या यथाक्रमं प्रथमं प्रथमोढापितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढा नाटकमित्यादिसम्प्रस्थितानि एतेषां चोक्तसंख्याकत्वं द्वात्रिंशता राजवरसहौः स्वस्वकन्यापाणिग्रहणहेतौ प्रत्येकं करमोचनसमयसमर्पितैकैकनाटकसद्भावात् 'तयणंतरं च णं तिन्निमहासूअसया पुरओ अहाणुपुबीए संपद्रिया' तदन्तरं च खलु त्रीणि षष्टानि षष्टयधिकानि सूपशता नि सूपानां पदैकदेशे पदसमुदायोपचारात् सूपकाराणाम् शतानि त्रिषष्टयधिकशतानीत्यर्थः पूरतो यथानुपूर्व्या संप्रस्थितानि 'तयणंतरं च णं अट्ठारससेणिप्पसेणीओ संपट्टिया' तदन्तरं च खलु अष्टादश कुम्भकाराधा श्रेणयःतदवान्तरभेदाःप्रश्रेणयःपुरतो यथानुपूर्व्या संप्रस्थिता:अष्टादश श्रेणयश्चेमाः मूलम्-कुम्भकार१, पट्टइल्ला२,सुवण्णकाराय३,स्वकाराय४ । गंधव्या५ कासवगा६ मालाकाराय७ कच्छकरा८ ॥९॥ तंबोलिया९ य एए नवप्पयारा य नारुपा भणिया ।। अहणं णवप्पयारे कारुअव्वण्णे पबक्खामि ॥२॥ वत्तीस इवद्धा णाडगसहस्सा पुरओ अहाणुपुव्वोए संट्ठिया) बाद-३२-३२-पात्रो से बद्ध ३२ हजारनाटक चले । ये ३२ हजार राजाओं द्वारा अपनी कन्याओं के पाणिग्रहणोत्सव में करमीचन के समय में चक्रवर्ती को एक २ नाटक दिया जाता है। इसलिए ये ३२ हजार हो जाते हैं (तयणंतरं च णं तिन्निसट्टा सूपसया पुरो अहाणुपुवीए संपट्ठिया) इन नाटको के बाद ३६० सूपकार- पाच जन प्रस्थित हुए। (तरणतरं च णं अट्ठारससेणिप्पसेणीओ संपट्टिया) इनके बाद १८ श्रेगो प्रश्रेणि नन प्रस्थित हुए। २८ प्रश्रेगियां इस प्रकार से हैं-कुंभकार १ पट्टइल्ला सुवण्णकाराय ३ सूवकाराय ४ गंधब्बा ५ कासवगा ६ मालाकाराय ७ कच्छकरा ८ ॥१॥ तंबोलिया ९ य एए नवप्पयाराय नारु आ भणिया अहणं णवप्पयारे कारुअवण्णे पवस्वामि ॥२॥ भाव। छे. (तयणंतरं च ण बत्तीसं बत्तीसइवद्धा णाडग सहस्ला पुरओ अहा० संपट्टिया) ત્યાર બાદ કર-૩૨ પાત્રોથી આ બદ્ધ ૩૨ હજા૨ નાટક ચાલ્યા. એ ૩૨ હજાર ૨ાજાએ વડે પિતાની કન્યાઓના પાણિગ્રહણમહોત્સવમાં કરમેચનના સમયમાં ચક્રવત્તી ને એક–એક નાટક भावामा मावे छे. याम थे 3२ २ थाय छे. (तयणतरच ण तिन्निसट्टा सूपसया पुरओ अहाणुपुष्पीए संपट्टिया) ये नाट। पछी ३९० सू५४।२।-पायना-प्रस्थित थया. (तयण तर च ण अट्ठारस सेणिपसेणोओ संपठिया) त्य२ मा १८ श्रेशि-श्रेशिनी प्रस्थित थया. १८ श्रेलिया मा प्रभार छ-कुभकार१, पट्रइल्ला-२, सुवण्णकाराय ३. सूचकाराय-४, गंधव्वा-५, कासवगा ६, मालाकाराय-७, कच्छकरा-८, ॥१॥ - तषोलिया९, य एए नवप्पयाराय नारुआ भणिया । ... अहणं णवप्पयारे कोरुसवण्णे पवक्खामि ॥२॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy