SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ ८६५ प्रकाशिका टीका तृ०३ वक्षस्कारःसू. २७ दक्षिणार्द्धगतभरतकार्यवर्णनम् गगनत गादि विशेषणयुक्तं तद्दिव्यं चक्ररत्नमिति ग्राह्यम् । द्वितीय यावत्पदात् हृष्टतुष्टचित्तानन्दितः प्रोतिमनाः परमसौमनस्थितः हर्षवश विसर्पद हृदयः इति ग्राह्यम् । तृतीय यावत्करणात् हस्तिरत्नं प्रतिकल्पयत, सेनाः सन्नाहयत इति आज्ञापयति स भरत तेच कौटुम्बिकपुरुषा। सवै कुर्वन्ति आज्ञां च प्रत्यर्पयन्ति समर्पयन्ति इतिग्राह्यम् ॥२७॥ . अथातमेवार्थ दिगविजयकालाद्यधिकार्थविवक्षया विस्तरवाचनया चाह"तएणं से,, इत्यादि। ___ मूलम् -तए णं से भरहे राया अज्जिअरज्जो णिज्जिअसत्तू उप्पण्ण सम्मत्तरयणे चक्करयणप्पहाणे णवणिहिवई समिद्धकोसे वत्तीसरायवरसहस्साणुयायमग्गे सट्ठीए वरिससहस्सेहिं केवलकप्पं भरहं वासं ओयवेइ ओयवेत्ता कोडुबियपुरिसे सदावेइ, सदावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं हयगयरह तहेव अंजणगिरिकूडसण्णिभं गयवइं गरवई दुरूढे । तएणं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठ मंगलगा पुरओ अहाणुपुव्वीए संपट्ठिआ तं जहा-सोत्थिअ सिविच्छ जाव दप्पणे, तयणतरं च णं पुण्णकलसभिंगार दिव्या य छत्तपडागा जाव संपट्ठिआ, तयणंतरं च वेरुलिअभिसंत विमलदंडं जाव अहाणुपुवीए संपट्ठिअं, तयणंतरं च णं सत्त एगिदियरयणा पुरओ अहाणुपुब्बी ए संपत्थिया, तं-चक्करयणे१, छत्तरयणे २, चम्मरयणे३, दंडरयणे ४, असिरयणे ५, मणिरयणे ६, कागणिरयणे ७, । तयणंतरं च ण णव महाणिहिओ पुरओ अहाणुपुबीए संपट्ठिआ, तं जहा णेसप्पे पंडयए जोव संखे, तयणंतरं च णं सोलस देवसहस्सा पुरखो अहाणुतुम लोगों शीध्र ही आभिषेक्य हस्तिरत्न को एवं सेना को सुसज्जित करो यावत् भरत नरेश के द्वारा आज्ञप्त हुए उन कौटुम्बिक पुरुषों ने आभिषेक्य हस्तिरत्न का एवं सेनाको सुसज्जित कर दिया. इसके बाद भरत नरेश के पास उनको आज्ञा को पूर्ति हो जाने की खबर भेज दी॥२७॥ તમે શીઘ આભિષકેય હસતીરત્નને તેમજ સેનાને સુજિજત કરે, યાવત ભરત નરેશ વડે આજ્ઞપ્ત થયેલા તે કૌટુંબિક પુરુષોએ અભિષેક્ય હસ્તિ-રતન તેમજ સેનાને સુસજિજત કરી ત્યારબાદ ભારત નરેશની પાસે તેમની આજ્ઞા પૂરી થઈ ચૂકી છે, તે અંગે ની સૂચના મોકલી ॥ सूत्र २७ ॥ .१०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy