SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ ८६२ जम्बूद्धोपप्रतिसूत्रे करोति 'तए णं से भरहे राया णिहिरयणाणं अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावइरयणं सदावेइ ततः रवलु स भरतो राजा निधिरत्नानां प्रोक्तनवानां वश्य. ता जनितोपलक्षितायाम् अष्टाहिकायां महामहिमायां निवृत्तायाम् सम्पन्नायाम् सत्यां सुषेणं तन्नामानं सेनापतिरत्नं सेनापतिश्रेष्ठ शब्दयति आवयति सदावित्ता एवं वयासी' शब्दयित्वा तम् आय एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् किमुक्तवान् इत्याह -'गच्छण्णं भो देवाणुप्पिया ! गंगा महाणईए पुरथिमिल्लं णिकावुडं दुच्चंपि सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि य ओअवेहि ओअवेत्ता एयमाणत्तियं पच्चप्पिणाहित्ति' गच्छे खलु भो देवानुप्रिय ! सुषेण ! सेनापते गङ्गायाः तन्नाम्न्याः महानद्याः पौरस्त्यं पूर्व भागवत्ति द्वितीयमपि निष्कुटं कोणस्थित भरतक्षेत्रखण्डरूपम् इदं च कैर्विभाजितमित्याह-सगङ्गासागरगिरिमेरागं सगङ्गासागरगिरिमर्यादम् तत्र पश्चिमायां दिशि गङ्गा पूर्वदक्षिणयो दिशोः सागरौ, उत्तरस्यां दिशि गिरिः वैताढ्यपर्वतः कृताया मर्यादा क्षेत्रविभागरूपः तया सह वर्तते यतत्तथाविधम्, तथा 'समविसमणिक्खुडाणि य' समविषमनिष्कुटानि च तत्र समानि समभूमिभागवर्तीनि विषमाणि च उन्नतावनतदुर्गभूमिभागवतीनि च यानि निष्कुटानि अवान्तरभरतक्षेत्रखण्डरूपाणि तानि 'ओप्रवेहि' साधय विजयी भूत्वा तत्र स्वाज्ञां प्रवर्तय इत्यर्थः 'ओअवेत्ता' साधयित्वा विजयं प्राप्य एताम उक्तप्रकाराम् आज्ञप्तिको महयं प्रत्यर्पय इति 'तए णं से सुसेणे तं चेव पुव्यवणियं में आठ दिनों तक उत्सव करने का उन्हें आदेशदिया जब यह महोत्सव समाप्त हो चुका तब उसने सुषेण सेनापति रत्न को बुलाकर उससे ऐसा कहा - (गच्छण्णं भो देवाणुपिया गंगा महाणईए पुरिथिमिल्ल णक्खुडं दुच्चंपि सगंगासागरगिरमेरागं समविसमणिक्खुडाणि य ओअवेहि ओ. अवेत्ता एयमाणत्तियं पच्चप्पिणाहि) हे देवानुप्रिय ! सुषेण सेनापते ! तुम गंगानदी के पूर्व भागवर्ती भरत क्षेत्र वण्डरूप निष्कुट प्रदेश में जो कि पश्चिमदिशा में गंगा से पूर्व दक्षिणदिशा में दो सागरों से और उत्तर दिशामें गिरि वैताढ्य से विभक्त हुआ है. जाओ-तथा वहाँ के जो समविषम अवान्तर क्षेत्ररूप निष्कुट प्रदेश है. उन्हें अपने वश में करो वहाँ अपनी आज्ञा चलाओं और यह सब काम कर के फिर हमें इसको खबर दो (तएणं से सुसेणे तंचेव पुव्वતેણે શ્રેણી–પ્રશ્રેણીજનેને બોલાવ્યા અને નિધિરત્નોની વણ્યતાના ઉપલક્ષ્યમાં આઠ દિવસ સધી ઉત્સવ કરવાને તેમને આદેશ આપે. જ્યારે તે મહોત્સવ સમ્પન્ન થઈ ગયે. ત્યાર ते सेनापति २त्न माताये। अने तने मा प्रमाणे ह्यु. (गच्छण्णं भो देवाणुपिया गंगामहाणईप पुरथिमिल्लं णिक्खुई दुच्चपि सगंगासागरगिरिमेराग समविसर्माणक्खुडाणि य ओअवेहि ओअवेत्ता एयमाणत्तिय पच्चप्पिणाहि) देवा પ્રિય સુષેણુ સેનાપતે તમે ગંગા નદીના પૂર્વીભાગવતી ભરતક્ષેત્ર ખંડરૂપ નિષ્ફટ પ્રદેશમાં–કે ર પશ્ચિમ દિશામાં ગંગાથી, પૂર્વ દિશામાં બે સાગરેથી, અને ઉત્તર દિશામાં ગિરિ વૈતાચથી, વિભક્ત થયેલ છે -જાવે. તથા ત્યાંના જે સમ -વિષમ અ ાન્તર ક્ષેત્ર રૂપ નિષ્ફટ પ્રદેશ છે તે પ્રદેશોને તમે પિતાના વશમાં કરો. ત્યાં તમે પેતાની આજ્ઞા પ્રચલિત કરી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy