SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १०३ वक्षस्कारःसू०२७ दक्षिणार्द्धगतभरतकार्यवर्णनम् उत्तपत्तिः येषां या निष्पत्तिश्च सा उच्यते साधारणान्यपि चक्रादीनि सेवनापत्यादीनि एतानि प्रभावात् विशिष्टतराणि भवन्ति रत्नपदं वाच्यानि भवन्तीति 'वत्थाण य' इत्यादि । तत्र सर्वेषां वस्त्राणां च या उत्पत्तिः तथा सर्वभक्तीनां वस्त्रगत सर्वरचनानी रङ्गानां च माग्जिष्ठा रागाणां 'धोधणय' त्ति सर्वेषां प्रक्षालनविधीनां च या निष्पत्तिः सा सर्वा महापद्मे महापद्मनामकनिधौ वर्तते महापद्मनिधेः शुक्लरक्तादि गुणोपेतत्वात् वस्त्रादीनां स निधिः स्वच्छरक्तादिभावं वस्त्रादीनां करोति चतुरशीति लक्षाणां हस्तीनामश्वानां षण्णवति कोटिसंख्यावतां मनुष्याणां वस्त्राणि समुत्पाद्य समर्पयतीति ।। ___ अथ षष्ठो निधिः अथ कालाधिष्ठातृदेवस्य कालनिधिस्वरूपं कालनामनि निधौ च यानि वस्तूनि सन्ति तान्याह-'काले कालण्णाणं' इत्यादि । तत्र काले कालनामनि निधौ कालज्ञानं समस्त ज्योतिः शास्त्रानुबन्धिज्ञानम् तथा त्रिष्वपि वंशेषु त्रयो वंशा तीर्थकरवंशश्चक्रवत्तिवंशाः बलदेववासुदेववंशाश्च इत्येतेषु त्रिष्वपि १४ रत्नों में सात रत्न चक्ररत्न, दण्डरत्न, असिरत्न, छत्ररत्न चर्मरत्न, मणिरत्न एवं काकणीरत्न ये सात-रस्न एकेन्द्रिय होते हैं : और इनके अतिरिक्त सेनापति गाथापति, वर्द्धकी, पुरोहित अ.श्व हस्ति, एवं स्त्री ये सात रत्न पञ्चेन्द्रिय होते हैं. पंचमी निधि वस्थाणय उप्पत्ती णिप्फत्ती चेव सव्वभत्तीणं रंगाण य धोच्च.ण य सव्वा एसा महापउमे'५' इस महापद्म नाम की पांचवी निधि में समस्त प्रकार के वस्त्रों की उत्पत्ति तथा वस्त्रगत रचनाओं की रंगोंकी,और वस्त्रों के धोने की विधि निष्पन्न होती हैं ! क्योकि यह महापद्मनिधि शुक्ल रक्त आदि गुणों से युक्त होती है. इसलिये यह निधि वस्त्रों को भिन्न २प्रकार के रंगों से रंगना तथा उन्हे धोकर साफ करना, एवं चौरासी लाख हाथियों के और घोडों के तथा ९६ करोड मनुष्यों के वस्त्रों को बनाकर उन्हें समर्पण करना यह सब काम इसी निधि का है। छठी निधि काले कालण्णाणं सवपुराणं च तिसु वि वंसेसु । सिप्पसयं कम्माणि य तिण्णि पयाए हियकराणि "" इस काल नाम को छठी निधि में समस्त ज्योतिःशास्त्रानुबन्धी ज्ञान तथा तीर्थकर पश चक्रवर्तिवंश और बलदेव वासुदेव वंश इन तीन वंशों में जो शुभाशुभ हो चुका है होने ગ, થાયતિ, વધેકી પુરોહિત, અશ્વ, હતિ અને સ્ત્રી એ સાત રને પંચેન્દ્રિય હોય છે. पंचमी निधि-वत्थोणय उप्पत्ती णिप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य सव्वा पसा महापउमे ||५|| એ મહાપવનામક પાંચમી નિધિમાં સર્વ પ્રકારના વૃની ઉત્પત્તિ તેમજ વસ્ત્રગત સમસ્ત ૨ચનાએાની ૨ગાની અને વસ્ત્રાવિગેરેને ધાવાની વિધિ નિમ્ન હોય છે. કેમ કે જો મહાપાનિધિ શુકલકત વગેરે ગુણેથી યુકત હોય છે. એથી આ નિધિ વાને ભિન્ન-ભિન્ન પ્રકારના રાથી રંગવા તેમજ તેમને પ્રક્ષાલિત કરવાં. ૮૪ લાખહાથાએાના અને ઘેાડાના તથા ૯૬ કરોડ મનુચ્ચેના વસ્ત્રને બનાવીને તેમને અ૫વો, એ બધુ કામ એ નિધિન છે. छठीनिधि काले कालण्णाणं सवपुराणं च तिसु वि वंसेसु ।। सिप्पसय कम्माणिय तिण्णि पया हियकराणि ॥६॥ એ કાલ નામક છટ્ઠી નિધિમાં સમસ્ત જ્યોતિ–શાસ્ત્રાનુબધી જ્ઞાન તીર્થકર ભગવાનને વંશ, ચકવતી વંશ અને બલદેવ-વાસુદેવ એ ત્રણ વંશમાં જે શુભાશુભ થઈ ચૂકયુ છે થવાનું છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy