SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ arwwwwwwwwwwwwwwwwww - जम्बूद्वीपप्रतिसूत्रे तुलाकर्षादि तद्विषयं यत्तदपि उन्मान खण्डगुडादि धरिमजातीयघनमित्यर्थः तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पाण्डुके भणितमिति सम्बन्धः, धान्यस्य शाल्यादे वीजानां च वापयोग्यधान्यानामुत्पत्तिः पाण्डुके निधौ भणिता ॥२॥ अथ तृतीयं पिङ्गलकाधिष्ठातृदेवस्य पिङ्गलकनामकनिधिरूपं तत्र सर्वाभरणविधि च आह-"सत्या" इत्यादि तत्र सर्वा आभरणविधिः यः पुरुषाणां यश्च महिलानां तथा श्वानां हस्तिनां च स यथौचित्येन पिङ्गलनामनि निधौ भणिता मूले सा भणितेति स्त्रीलिंगप्रयोगः निधेः प्राकृतभाषायामापत्वात् इति पदे आभरणस्य प्रयोजनं भवति तदा तथाभूतानि आभरणानि निष्काश्यते । सर्वा रत्नाधिष्ठातृदेवस्य चतुर्थ सर्वरत्नाख्यनिधिस्वरूपमाह रयणाई' इत्यादि । तत्र रत्नानि चतुर्दशापि वराणि चक्रवर्तिनश्चक्रादीनि चक्रदण्डासिछत्रचर्ममणिकाकेणीति सप्त एकेन्द्रियाणि सेनापति गाथापति वर्द्धकी पुरोहित अश्व हस्ति स्त्री समाख्यानि सेनापत्यादीनि च सप्त पञ्चेन्द्रियाणि सर्वरत्ने सर्वरत्नाख्ये महानिधी उत्पद्यन्ते इत्यर्थः ।।४॥ अथ पञ्चमे महापद्माधिष्ठातृदेवस्य महापद्मनिधौ येषां या उनका तथा धान्य शालि आदि का और बीज का इस तरह इन सब के नापने तौलने की विधि का परिमाण इस दूसरी निधि में रहता है ! अर्थात् कौन वस्तु कितनी है ? किंतने वजन की है ! इत्यादि का सब हिसाब किताब यही निधि करती है . तृतीय निधि-सव्वा आभरण विही पुरिसाणं जा यहोइ महिलाणं । आसाण य हत्थीण य पिंगलणिहिंमि सा य भणिया "३" सर्व प्रकार के पुरुषों के एवं महिलाओं के घोड़ों के एवं हाथियों के आभरणों की विधि इस तृतीय पिङ्गल निधि में रहती है . चतुर्थ निधि-रयणाई सम्वरयणेच उद्दस वि वराई चक्कट्टिस्स उप्पज्जते.एगिदियाई पंचिंदियाइंच"४" सर्व रत्ननाम की निधिमें चौदह रत्न जो को चक्रवर्ती को प्राप्त होते हैं उत्पन्न होते हैं इन માપવા-તેલવાની વિધિનું પરિમાણુ બીજા નિધિમાં રહે છે. એટલે કે કઈ વસ્તુ કેટલી. છે, કેટલા વજનવાળી છે, વગેરેને હિસાબ-કિતાબ એ નિધિ કરે છે. તૃતીયનિધિ सव्वा आभरणविही पुरिसाण जा य होइ महिलाण । आसाण य हत्थीण य पिंगलणिहिमि सा भणिया ॥३॥ સર્વ પ્રકારના પુરુષોનાસ્ત્રીઓના, ઘોડાઓના અને હાથીઓના આભરણેની વિધિ એ ત્રીજી પિંગલ નિધિમાં રહેલી છે. यतु निधि- रयणाई सम्वरयणे चउहस वि वराईचक्कवहिस्स। उप्पज्जते पगिदियाई, पंचिदियाई च ॥४॥ સવ તન નામક નાધમાં ચતુર્દશરને કે જે ચક્રવતી ને પ્રાપ્ત હોય છે. તે ઉત્પન્ન થાય એ ૧૪ રત્નમાં સાત રત્ન-ચક્રરત્ન, દંડરન, અસિરત્ન, છત્રરત્ન, ચર્મરત્ન, મણિરન અને કાકણ રત્ન એ બધા રસ્તે એકેન્દ્રિય હોય છે. અને એમના, સિવાય સેનાપતિ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy