SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ ८५० जम्बूद्वीपप्रज्ञप्तिम धशालां दर्भसंस्तारक संस्तरणादि सर्व विज्ञेयम् निधिरत्नानां साधनाय अष्टमभक्तं प्रगृह्णाति करोति 'तएणं से भरहे राया पोसहसालाए जाव णिहिरयणे मणसि करेमाणे करेमाणे चिट्ठइ त्ति' ततः खलु स भरतो महाराजा पौषधशालायां यावत् निधिरत्नानि मनसि कुर्वन् मनसि कुर्वन् मनसि ध्यायन् मनसि ध्यायन् तिष्ठति यावत्पदात् पौषधिक इत्यारभ्य एकः अद्वितीय इति पर्यन्तं पदकदम्बकं संग्राह्यम् । इत्थमनुतिष्ठतः तस्य भरतस्य किं जातमित्याह-'तस्स' इत्यादि 'तस्स य अपरिमियरत्तरयणा धुमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया णवणिहिओ लोगविस्मुअजसा' तस्य भरतस्य च शन्दोऽर्था न्तरारम्भे नवनिधयः उपागताः समीपमागताः इत्यग्रेण सम्बन्धः कीदृशास्ते निधयः अपरिमितरतरत्नाः अपरिमितानि असीमितानि अपाराणीत्यर्थः रक्तानि रक्तवर्णानि उपलक्षणात् कृष्णनीलपीतशुक्लाधनेकवर्णानि येषु ते तथा, पदार्थाः साक्षादेव उत्पद्यन्ते करके भरत महाराजा ने नौ निधियां एवं चौदह रत्नों को साधन के लिये अष्टमभक्त की तपस्या धारण करली(तएणं से भरहे राया पोसहमालाए जाव निहिरयणे मणसि करेमाणे२चिद्रइ) उस अष्टम भक(तेले)कीतपस्यामें उस चक्रवर्ती श्रीभरत नरेशने नौ निधियों का और १४ रत्नों का अपने मन में ध्यान करना प्रारम्भ कर दिया यहां यावत् शब्द से-“पौषधिकः" इस पद से लेकर ''एकः अद्वितीयः" पद तक का पदसमूह गृहीत हुआ है (तस्स अपरिमियरत्तरयणा धुवमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया णवणिहियो लोगविस्सुयजसा) उस भरत राजा के पास अपरिमित रक्तवर्ण के, कृष्णवर्ण के, नीलवर्ण के पीतवर्ण, के, शुक्लवर्ण के और हरितवर्ण के इत्यादि अनेक वर्ण के रत्नों वाली तथा जिनका यश लोक में व्याप्त हो रहा है ऐसे नौ निधियां अपने अपने अधिष्ठापक देवो सहित उपस्थित हुई यहां अनेक वर्णों वाले रत्न जिनमें रहते हैं ऐसा जो कहा गया है वह उनके मत की अपेक्षा से कहा गया है जो ऐसा मानते हैं कि नौनिधियों में ये वक्ष्यगाण पदार्थ साक्षात् उत्पन्न होते हैं शाश्वति कल्प पुस्तक इन पोसहसालाए जाव-निहिरयणे मणसि करेमाणे २ चिट्टइ) ते अष्टममततai) तपस्यामा त ભરત નરેશે ૯ નિધિઓનું અને ૧૪ રત્નનું પિતાના મનમાં થાન શરૂ કર્યું આજ અહી यावत पहथी-पौषधिक: "५४थी भांडीने एकः 'अद्वितीयः" ५४ सुधीन। ५६ सभूडो गृहीत यया छे. (तस्स अपरिमियरसरयणाधुवमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया णव णिहिओ लोगविस्सुयजसा ) त भरत मालनी पामे अपरिमित २५ूतना , goવણના, નીલવર્ણના, પીતવર્ણન, શુકૂલ વર્ણન અને હરિત વર્ણના વગેરે અનેક વણને રત્નવાળી તેમજ જેમને યશ લોકમાં વ્યાપ્ત થઈ રહ્યો છે એવા ૯ નિધિઓ પોત–પિતાના અધિષ્ઠાપક દેવ સહિત ઉપસ્થિત થયા. અહીં અનેક વર્ષોવાળા રને જેમાં રહે છે, આમ જે કહેવામાં આવ્યું છે તે તેમના મતની અપેક્ષાએ કહેવામાં આવેલ છે. જે આ પ્રમાણે માને છે કે નવ નિધિઓમાં એ વક્ષ્યમાણુ પદાર્થો સાક્ષાત ઉત્પન્ન થાય છે. શરુવતિ કહ૫ પુસ્તક વગેરે પુસ્તકોમાં વિશ્વની સ્થિતિ પ્રકટ કરવામાં આવી છે. કેટલાકના મત મુજબ ક૯૫ પુસ્તક પ્રતિપાદ્ય પદાર્થો સાક્ષાત્ એ નિધિઓમાં ઉત્પન્ન થાય છે તેમજ એ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy