SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कार: सू० २४ ऋषभक्टविजयवर्णनम् ८९५ ण्हित्ता रहं ठवेइ ठवित्ता छत्तलं दुवालसंमिअं अट्ठकण्णिअं अहिगरणिसंठिअं सोवण्णिअं कागणिश्यणं परामुराइ परामुसित्ता उसभकूडस्स पब्वयस्स पुरथिमिल्लसि कडगंसि णामगं ओउडेइ-ओसप्पिणी इमीसे तइआए समाइ पच्छिमे भाए । अहमंसि चक्कवट्टी भरहो इअ नामधिज्जेणं ॥१॥ अहमंसि पढमगया अहयं भरहाहियो णवरिंदो। णस्थिप्रह पडिसत्तू जिअंमए भारहं वासं ॥२॥ इति कटु णामगं आउडेइ णापणं आउडित्ता रहं परावत्तेइ परावत्तित्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता जाव चुल्लहिमवंतगिरिकुमारस्म देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ पडिणिक्खमित्ता जाव दाहिणं दिसि वेअद्भपव्वयाभिमुहे पयाते यावि होत्था ॥सू०२४॥ . छाया-ततः खलु स भरतो राजा तुरगान् निगृह्वाति निगृह्य रथं परावर्तयति परावयं यत्रैव ऋषभकूटं तत्रैव उपागच्छति उपागत्य ऋषभकूट पर्वतं त्रिः कृत्वः रथशिरसा स्पृशति स्पृष्ट्वा । तुरगान् निगृह्णाति निगृह्य रथं स्थापयति स्थायित्वा षटूतलं द्वादशास्रिकम् अष्ट कणिकम् अधिकरणिसंस्थितं सौवणिक कोकणीरत्नं परामृशति परामृश्य ऋषभक्टस्य पर्वतस्य पौरस्त्ये कटके नामकम् आजुडति-अवसर्पिण्याः अस्याः तृतीयायाः समायाः पश्चिमे भागे । अहमस्मि चक्रवर्ती भरत इति नामधेयेन ॥ अहमस्मि प्रथम राजा अहं भरताधिपो नरवरेन्द्रः । न स्ति मम प्रति शत्रुः जितं मया भारत वर्षम् ॥२।। इति कृत्वा नामकम् आजुडति नामकम् आजुड्य रथं परावत्त यति परावर्त्य यत्रैव विजयस्कन्धावारनिवेशो यत्रैव बाहिरिका उपस्थानशाला तत्रैव उपागच्छति उपागत्य यावत् क्षुद्रहिमवद् गिरिकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तार्या सत्याम् आयुध गृहशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य दक्षिणां दिशं वैताढय स्वताभिमुख प्रयाते चाप्यभवत् ॥सू०२४॥ टीका - "तएणं से" इत्यादि । 'तएणं से भरहे राया तुरए णिगिण्हइ णिगिण्हित्ता रहं परावत्तेइ ' ततः हिमवत्साभरत का ऋषभकूट को और गमन'तएणं से भरहे राया तुरए णिगिण्हइ" - इत्यादि सू० २४ टोकार्थ- (तएणं) हिमवत् साधन करने के बाद (से भरहे राया तुरए णिगिण्हइ) उस ભરત મહારાજાનું ઋષભક્ટ તલ્ફ પ્રયાણ तपण से भरहे गया तुरए-णिगिण्हइ “इत्यादि ॥२४ टी--(तएणं) हिमवतनी साधना ४ मा (से भरहे राया तुरए णिगिण्हइ) ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy