SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ ८१४ जम्बूद्वोपप्रज्ञप्तिसूत्र ग्राहयं द्रहोदकं च पद्म द्रहोदकं गृहाति गिण्डित्ता' गृहीत्वा 'ताए उक्किट्ठाए जाव उत्तरेणं चुल्लहिमवंतगिरिमेराए अहणं देवाणुप्पियाणं विसयवासी जाव अहण्णं देवाणुप्पियाणं उत्तरिल्ले अंतवाले जाव पडविसज्जइ' तया उत्कृष्टया यावत् पदेन दे गत्या व्यतिव्रजति भरतान्तिकमुपसपंति विज्ञापयति चेति विज्ञेयम् उत्तरस्यां क्षुद्रहिमवद्गिरेः मर्यादायाम् अहं खलु देवानुप्रियाणं विषयवासी यावत्पदात् अहं खलु देवानुप्रियाणं किंकर इति ग्राह्यम् अहं खलु देवानुप्रियाणाम् औत्तराहो लोकपालः अत्र यावत्पदात् प्रीतिदानमुपनयति तद् भरतः प्रतीच्छति देवं सत्कारयति सम्मानयति इति ग्राह्यम्, तथा कृत्वा च प्रतिविसर्जयति निजभवनगमनाय आज्ञापयतीत्यर्थः ।। सू २३ ॥ अथ अधिकोत्साहात् अष्टभक्तं तपस्तीरयित्वा कृतपारणक एव अवधिप्राप्त दिग्विजयाङ्क कर्तुकामः श्री ऋषभभूः ऋषभकूटगमनाय उपक्रमते " तएणं से" इत्यादि। ____मूलम्-तए णं से भाहे राया तुरए णिगिण्हइ णिगिण्हित्ता रहं परावत्तेइ परीवचित्ता जेणेव उसहकूडे तेणेव उवागच्छइ उवागच्छित्ता उसहकूडं पव्वयं तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए णिगिण्हइ णिगिअङ्कित बाण को तथा पद्मद के जल को साथ में लिया। (गेण्हित्ता ताए उक्किट्ठाए जाव उत्तरेणं चुल्लहिमवंतगिरिमेराए अहण्णं देवाणुप्पियाणं विसयवासी नाव अहण्णं देवाणुप्पि. यणं उत्तरिल्ले अंतवाले जाव पडिविस जइ) और लेकर वह उस प्रसिद्ध देवगति से भरत के पास चला वहां पहुँचकर उसने उनसे ऐसा निवेदन किया- उत्तरदिशा में क्षुद हिमवत् पर्वत को हद में-मै आप देवानुप्रिय के अधीनस्थ देश का निवासी हूँ। यहां यावत्पदसे "अहं खलु देवाणुप्रियाणां किंकरः” इस पाठ का ग्रहण हुआ है। मैं आप देवानुप्रियका उत्तर दिशा का लोकपाल हूं यहां यावत् पद से "प्रातिदानमुपनयति, तद् भरतः प्रतीच्छति, देवं सत्कारयति, सम्मान यति" इन पदों का संग्रह हुआ है । सत्कार सम्मानकर फिर वह भरत नरेश उसे विसर्जित कर देता है-अपने भवन में जाने के लिए उसे आज्ञा देता है ॥२३॥ मापन तथा पान ने साथे साघi. (गिण्हित्ता ताए उक्किद्वाए जाव उत्तरेणं चुल्लहिमवंतगिरिमेराए अहणं देवाणुप्पियाण विसयवासी जाव अहण्णं देवाणुपियाणं उरिल्ले अंतवाले जाव पडिविसज्जइ) अने १४२ ते पोतानी सुप्रसिद्ध २१ गतिथी ભરત રાજા પાસે જવા રવાના થયે. ત્યાં પહોંચીને તેણે તે રાજાને આ પ્રમાણે વિનંતિ કરી કે હે દેવાનુપ્રિય ! ઉત્તર દિશામાં ક્ષુદ્ર હિમવંત પર્વતની સીમામાં સિથત તેમજ આપ श्रीन। अधीनस्थ देशना निवासी छु. मी यावत् ५४थी “अहं खलु देवानुप्रियाणां किंकरः " माया सात थये. छ. हुआ५ हेवानुप्रियने। उत्तर nि त२६ना हाल छु मही यावत् ५४थी "प्रीतिदानमुपनर्यात, तद् भरतः प्रतीच्छति, देवं सत्कारयति, सम्मानयति' से पहीन सय थये। छ. स२ तथा सन्मान ४शन ते मरतेन्द्र. २ तेने વિસજિત કરી દે છે. પિતાના ભવ માં જવાની તેને આજ્ઞા આપે છે. સૂત્ર-૨૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy