SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ ८०८ जम्बूद्वीपप्रज्ञप्तिसूत्रे औत्तराहसिन्धुनिष्कुटसाधनानन्तरं खलु तदिव्यं चक्ररत्नम् अन्यदा कदाचित् अन्यस्मिन् कस्मिंश्चित् समये आयुषगृहशालातः प्रतिनिष्क्रामति निर्गच्छति निस्सरति इत्यर्थः 'पडिणिक्खमित्ता' निःसृत्य प्रतिनिष्क्रम्य बहिनिर्गत्य' अंतलिक्खपडिवण्णो जाव उत्तरपुरत्थिमं दिसि चुल्लहिमवंतपव्वयाभिमुहे पयाते यावि होत्था' अन्तरिक्षप्रतिपन्नम् गगनदेशस्थितं यावत्पदात् यक्षसहस्त्रपरिवृतं दिव्यत्रुटितवाद्यविशेषशब्दसन्निनादेन अम्बरतलं पूरयदिव एतेषां पदानां सङ्ग्रहः उत्तरपौरस्त्यायां दिशि ईशाने कोणे क्षुद्रहिमवत्पर्वताभिमुखं क्षुद्रहिमाचलगिरिसंमुखं प्रयातं गतं चाप्य भवत् 'तएणं से भरहे राया तं दिव्वं चक्करयणं जाव चुल्लहिमवंतवासहरपव्ययस्स मदरसामंते दुबालसजोयणायामं जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ' ततः खलु स भरतो राजा तद् दिव्यं चक्ररत्नं यावत् अभिक्षुद्रहिमवद्गरि प्रयातं दृष्ट्वा कौटुम्बिकपुरुषाज्ञापनं हस्तिरत्नप्रतिकल्पनं सेनासन्नाहनं स्नानविधानं हस्तिरत्नारोहणं मार्गागतपुरनगरदेशाधिवशीकरणं चक्ररत्न (अण्णया कयाई) किसी एक समय (आउहघरसालाओ) आयुवगृहशाला से (पडिणिक्वमइ) निकला और (पडिणि खमित्ता अंतलिक्खपडिवन्ने जाव उत्तरपुरच्छिमं दिसिं चुल्लहिमवंत पन्वयाभिमुहे पयाए यावि होत्था) निकलकर वह आकाश प्रदेश से ही- ऊपर रहकर ही-यावत् उत्तर पूर्वदिशा में-ईशान विदिशा में क्षुद्र हिमवत् पर्वत को तरफ चला यहां यावत्पद से-"जक्खसहस्स संपरिवुडे दिव्य तुडियपद्दसणिणाएणं ते चेव अंबातलं" इन पदों का संग्रह किया गया है. (तएणं से भरहे राया तं दिवं चवकरयणं नाव चुल्लहिमवंतवासहरपव्वयस्स अदूर सामंते दुवालमजोयणायाम जाव चुल्लहिमवंतगिरि कुमारस्त देवस्स अट्ठमभत्तं पगिण्हइ) क्षुद्र हिमवंत पर्वत की ओर जाते हुए उस दिव्य चक्रात को देख कर भरत राना ने क टुम्बिक पुरुषों को बुलाना, उन्हें भाज्ञा देना, हस्तिरत्न की तैयारी करवाना, सेना की तैयारी करवाना फिर स्नान करना, हस्तिरत्न पर मारोहण करना, मार्गगत पुर के नगर के एवं देश के अधिप. 'तएणं से दिवे चक्करयणे अण्णया कयाइ ' इत्यादि सूत्र-॥२३॥ टी-1 प्रमाणे उत्त२ हिवता' निट। 8५२ विश्य भेव्या माह (से दिवे चक्करयणे) ते ६०य य २९न (अण्णया कयाई) ४ मे १५ते (आउघरसालाओ) आयुध शाणामांथा (पडिणिक्खमइ) बहार नीज्युमने (पडिणिक्वमित्ता अंतलिक्ख पडिवन्ने जाव उत्तरपुरच्छिमं दिसि चुल्लहिमवंतपव्वयभिमुहे पयाए यावि होत्था ) महार નીકળીને તે આકાશ પ્રદેશથી જ એટલે કે અદ્ધર રહીને જ યાવત્ ઉત્તર-પૂર્વ દિશામાં-ઈશાન Caleni-क्षुद्र हिमवत् ५ तनी त२३ यात्यु. मड़ी यावत् ५४था-"जक्स्वसहस्त संपरिबुडे दिव्वडियसहसण्णिणापणं पूरेते चेव अंबरतल” से पहोने। स यथे। छे. (तएणं से भरहे राया तं दिव्यं चक्करयणं जाय चुल्लहिमवंतवासहरपव्वयस्स अदूरसामते दुवालसजोयणायाम जाव चुल्लहिमवंतगिरिकुमारस्स देवस्त अट्टमभत्तं पगिण्हइ) ક્ષુદ્ર હિમવંત પર્વત તરફ પ્રયાણ કરતાં તે દિવ્યચક્રરત્નને જોઈને ભરત રાજા એ કૌટુંબિક પુરૂષોને બોલાવ્યા અને તેમને આજ્ઞા આપી તમે હસ્તિરત્નને તૈયાર કરો સેના તૈયાર કરો. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy