SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० २३ उत्तरदिग्वर्तिनिष्कुटविजयानंतरीयवृत्तवर्णनम् ८०७ उत्तरदिसाभिमुहे जेणेव चुल्लहिमवंतवासहरपब्बए तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए णिगिण्हइ णिगिण्हित्ता तहेव जाव आयतकण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भाणीअ से णरवई जाव सव्वे मे ते विसयवासित्ति कटु उद्धं वेहासं उसु णिसिरइ परिंगरणिगरणिअमज्झे जाव तएणं से सरे भरहेणं रण्णा उड्दे वेहासं णिसढे समाणे खिप्पामेव बावत्तरि जोयणाई गंता चुल्लहिमवंतगिरिकुमारस्म देवस्स मेराए णिवइए तएणं से चुल्लहिमवंतगिरिकुमारे देवे मेराए सरं णिवइअं पासइ पासित्ता आसुरत्ते रुट्टे जाव पीइदाणं सबोसहिं च मालं गोसीसचंदणं कडगाणि जाव दहोदगं गेण्हइ गेण्हित्ता तोए उक्किट्ठाए जाव उत्तरेण चुल्लहिमवंतगिरिमेराए अहण्णं देवाणुप्पियाणं विसयवासी जाव अहण्णं देवाणुप्पियाणं उत्तरिल्ले अंतवले जाव पडिविसज्जेइ ॥ सू० २३ ॥ छाया-ततः खलु तदिव्यं चक्ररत्नम् अन्यदा कदाचित् आयुधगृहशालातः प्रतिनिक्रामति प्रतिनिष्क्रम्य अन्तरिक्षप्रतिपन्नम् यावत् उत्तरपौरस्त्यां दिशि क्षुद्रहिमवत्पर्वताभिमुख प्रयातं चाप्यभवत् । ततः स्खलु स भरतो राजा तदिव्यं चक्ररत्नं यावत्क्षुद्रहिमवगिरिकुमारस्य देवस्य अष्टमभक्त प्रगृह्णाति तथैव यथा माग धतीर्थस्य यावत् समुद्ररवभूतमिव कुर्वन् कुर्वन् उत्तरदिशाभिमुखं यौव क्षुद्रहिमबद्वर्षधरपर्वतः तत्रैव उपागच्छति उपांगत्य क्षुद्रहिमवद् वर्षधर पर्वत' त्रिः कृत्वः रथशिरसा स्पृशति, स्पृष्टा तरगानू निगृह्णाति निगृह्य तथैव यावत् आयतकर्णायतं च कृत्वा इषुमुदारम् इमानि वचनानि तत्र अभाणीत् स नरपतिः यावत् सर्वे मे ते विषयवासीति कृत्वा ऊध्य विहायसि इषु निसृजति परिकरनिगडितमध्यो यावत् ततः खलु स शरः भरतेन राज्ञा अर्थ विहायसि निसृष्टः सन् क्षिप्रमेव द्वासप्ततिं योजनानि गत्वा क्षुद्रहिमगिरिकुमारस्य देवस्थ मर्यादायां निपतितः ततः खलु स क्षुद्रहिमवद्गिरिकुमारो देवः मर्यादायां शर निपतित पश्यति दृष्ट्वा आशुरुतो रुष्टो यावत् प्रीतिदानं सवौषधीश्च मालां गोशीर्षचन्दनं च कटकानि यावत् द्रहोदकं च गृह्णाति गृहीत्वा तया उत्कृष्टया यावत् उत्तरस्यां क्षुद्रहिमवगिरिमर्यादायाम् अहं खलु देवानुप्रियाणां विषयवासो यावत् अहं खलु देवानुप्रियाणाम औत्तराहोऽन्तपालो यावत् प्रतिविसर्जयति ॥सू०२३॥ टीका-'तएणं' इत्यादि 'तएणं तं चक्करयणे अण्णया कयाई आउघरसालाो पडिणिक्खमइ' ततः 'तएणं से दिव्वे चक्करयणे अण्णया कयाई' इत्यादि. ॥२३॥ टोकार्थ-इस तरह उत्तरदिग्वर्ती निष्कुटों का विजय करने के बाद से (दिव्वे चक्करयणे) वह दिव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy