SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ ७९६ जम्बूद्वीपप्रज्ञप्तिसूत्रे सन्तः किमिति प्रश्ने न जानीथेत्यत्र काकुपाठेन व्याख्येयम् तेन न जानीथ कि यूयम् ! अपि तु जानीथ भरतं राजानं चातुरन्तचक्रवर्तिनम् आचतुःसमुद्रान्तकरग्राहिणम् महद्धिकं महती ऋद्धिर्यस्य स तथा त लक्ष्मीसम्पन्न मित्यर्थः यावत् पदात् 'महज्जुइए महाणुभावे महासोक्खे' इति विशिष्टम् यदेष न कैश्चिदपि देवदानवादिभिः शस्त्रप्रयोगादिभि रुपद्रवयितुं वा प्रतिषेधयितुंवा शक्यते इति, तथापि खलु जगत्यजय्यं जेतुमशक्यं जानतोऽपि खलु यूयं-मेघमुखाः नागकुमाराः भरतस्य राज्ञो विजयस्कन्धावारस्योपरि युगमुसलमुष्टिप्रमाणमात्राभिः धारानिः ओघमेघ सप्तरात्रं सप्त रात्रिप्रमाणकालेन वर्ष वर्षत 'तं एवमवि गते इत्तो खिप्पामेव अवक्कमह अहव णं अज्ज पासह चित्तं जीवलोगं' तत् तस्मात् एवमपि गते अतीते अविचारितकार्ये कृते सत्यपि किं बहु अधिक्षिपाम: ? इतः स्थानात् क्षिप्रमेव पश्चात्तापपूर्वकं स्वापराधं क्षमापयन्तः अपक्रामत अपयात दूरमपसरतेत्यर्थः अथवा विकल्पान्तरे खलु यदि नापकामत तर्हि अद्य साम्प्रतमेव पश्यत किये हुए हो क्या तुम चातुरन्त चक्रवर्ती भरत राजा को नहीं ज नते हो-तुमने नहीं सुना है कि वह आसमुद्रान्त करग्राहो है । महती ऋद्धि वाला है यावत् वह महाद्युति वाला महाप्रभाव वाला, महासौख्य का भोक्ता है किपी भी देव दानव आदि में ऐसी शक्ति नहीं है जो शस्त्रादिको द्वारा उसे उपद्रव युक्त कर सके या यहां से उसे पीछे वापिस कर सके इस प्रकार से इस जगत में अजेय हुए भरत राजा को जानते हुए भी आपलोग उसको सेना के ऊपर युग मुसल, एवं मुष्टि प्रमाण जैसी जलधाराओं से पुष्कल संवर्तक मेघ की तरह सात दिन से वृष्टि वरसा रहे हो (तं एवमविगते इत्तो विप्पामेव अवककमह, अहव णं अज्ज पासह चित्तं जोव लोगं) तुमने यह काम बिना विचारे हो किया है अब हम इस पर तुम्हें कितना तिरस्कृत करे अब तुम्हारी भलाई इसी में है कि तुम सब इस स्थान से अपने अपराध की पश्चात्ताप पूर्वक क्षमा मांगते हुए शोघही चले जाओ । यदि नहीं जाते हों अभी ही तुम सब चित्र जीव लोक को-वर्तमान भव से अन्य છે. તમે સર્વે નિર્લજજ છો અને શોભાથી તિરસ્કૃત થયેલા છે. શું તમે–ચાતુરત ચક્રવતી ભરત રાજાને જાણતા નથી. તમને ખબર નથી કે તે ભરત નૃપતિ આસમુદ્રત કર ગ્રાહી છે. તે મહતી દ્વિવાન છે યાવત્ તે મહાદ્યુતિવાન મહા પ્રભાવવાન અને મહાસાખ્ય કતા છે. કોઈ પણ દેવ, દાનવ વગેરેમાં એવી શક્તિ છે જ નહિ કે જે શસ્ત્રાદિકે વડે તેને ઉપદ્રવ યુક્ત કરી શકે. અથવા તો તેને અહીંથી પાછા હઠાવી શકે. આ પ્રમાણે આ જગતમાં અજેય તે ભરત રાજા ને જાણવા છતાંએ તમે તે રાજાની સેના ઉપર યુગ, મુસલ તેમજ મુષ્ટિ પ્રમાણ જેવી જળધારાઓથી પુષ્કળ સંવર્તક મેઘની જેમ સાત-દિવસ રાત્રિ था वृष्टि १२सावी २था छ।. (त एवमविगते इत्तो स्त्रिप्पामेव अवक्कमह, अहव णं अज्ज, पालह चित्तंजीवलोगं ) तमे २मा म १२ वियाये ४ यु" छे. मे तमने al પ્રમાણ માં તિરસ્કૃત કરીએ. હવે તમારી ભલાઈ એમાં જ છે કે તમે સવે આ સ્થાનથી પોતાના અપરાધની પશ્ચાત્તાપ પૂર્વક ક્ષમાયાચના કરતાં યથાશીવ્ર અહીંથી પલાયન થઈ જાઓ. જો તમે અહીંથી જશે નહીં તે હમણું જ સવે ભિન્ન જીવ લેકને–એટલે કે वत भान समांथी अन्य भवन-ite मृत्यु २ पामशा. (तपणं ते मेहमुहा णागकुमारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy