SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० २२ षप्तरात्र्यनंतरीयवृत्तवर्णनम् ७९५ पणात् दृढीकृताः शरासनपट्टिकाः धनुर्दण्डाः यैः ते तथा, तथा पिनद्धं परिधृतं ग्रैवेयकं ग्रीवात्राणकं ग्रीवाभरणं वा यैस्ते तथा, बद्धो ग्रन्थिदानेन आविद्धः परिहितो मस्तकावेटनविमलवरचिह्नपट्टो वीरातिवीरतासूचक वस्त्रविशेषो यैः ते तथा पश्चादुभयोः कर्मधारयः तथा गृहीतायुधप्रहरणाः गृहीतानि आयुधानि प्रहरणानि च यैस्ते तथा आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः तत्र क्षेप्यानि बाणादोनि, अक्षेप्यानि खड्गादीनि अथवा गृहीतानि आयुधानि प्रहरणाय यैस्ते तथा, एवंभूताः सन्तः यत्रैव मेघमुखाः नागकुमारा देवाः आसन् तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'मेहमुहे णागकुमारे देवे एवं वयासी' मेघमुखान् नागकुमारान् देवान् एवं वक्ष्यमाणप्रकारेण अवादिषुः 'हंभो ! मेहमुहा णागकुमारा ! देवा अप्पत्थियपत्थगा जाव परिवज्जिआ किण्णं तुभि ण जाणह भरहं रायं चाउरंतवक्कवहि महिद्धियं जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि णं तुम्भे भरहस्स रण्णो विजयखंधावारस्स उपि जुगमुसलमुट्टिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासह' हंभो ! मेघमुखाः नागकुमाराः ! देवाः अप्राथितप्रार्थकाः मरणेच्छवः यावत् पदात् दुरन्तप्रान्तलक्षणाः हीनपुण्यचातुर्दशाः ही श्री परिवर्जिताः हीनपुण्यचातुर्दशाः पुण्य चतुर्दशीतिथिजन्मरहिताः ही श्री परिवर्जिताः पदोंका संग्रह हुआ हैं । इन पदों की व्याख्या यथास्थान की जा चुकी है अतः वहीं से यह भी देखी जा सकती है (उवागच्छित्त।) वहां आकर के (मेहमुहे णागकुमा रे देवे एवं वयासो) उन्होंने मेघमुख नामके उन नागकुमार देवांसे इस प्रकार कहा -(हंभो ! मेहमुहा णागकुमारा देवा ! अप्पत्थियपत्थगा जाव परिवज्जिआ किण्णं तुभि ण जाणह भरहं रायं चाउरंतचक्कवहि महिड्ढियं जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि णं तुब्भे भरहस्स रण्णो विजयखंधावारस्स उपि जुगमुसल मुट्टिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासह) हे मेघमुख नामके नागकुमार देवो ! हमें ज्ञात होता है कि तुम अब अकाल में ही अपनी मृत्यु के अभिलाषी बन गये हो तुम्हारे सब के लक्षण ये अभीष्टार्थक साधन नहीं हैं। वे सर्वथा तुच्छ है तुम्हारा जन्म हीन पुण्य चतुर्दशी का हुआ प्रतीत होता है तुम सब के सब बिलकुल बेशरम हो और शोभा से तिरस्कृत यावत पहथी “उत्पीडितशरासनपट्टिकाः पिनद्धौवेयबद्धाविद्धविमलवरचिन्हपाश्च" એ પદેને સંગ્રહ થયો છે. એ પદોની વ્યાખ્યા પણ યથાસ્થાને કરવામાં આવી છે. જિજ્ઞાसुमनाने त्यांची थी वे (उवागच्छित्ता) त्यां पडांयीन (मेहमुहे णागकुमारे देवे एवं वयासी) तमणे मेधभुम नाम नागभार हे ने या प्रमाणे यु-( हं भो! मेह मुहा णागकुमारा देवा ! अपत्थियपत्थगा जाव परिवज्जिया किण्णं तुब्भि ण जाणह भरहं रायं चाउरंतचक्कट्टि महिढिय जाव उद्दवित्तएवा पडिसेहित्तएवा तहावि णं तुम्मे भरहस्स रणो विजयखंधावारस्त उप्पि जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरत्त वास वासह) 3 मेधभु५ नाम नागभार हे! अमन १२ छ। તમે હવે અલપકાળમાં જ મરણ પામશે. તમારા સવના આ લક્ષણે અભીષ્ટાર્થક સાધન નથી આમ સર્વથા તુચ્છ છે. તમારો જન્મ હીન-પુણ્ય ચતુર્દશીના દિવસે થયેલે પ્રતીત થાય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy