SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका तृ.३ वक्षस्कारः सू० २१ भरतसैन्यस्थितिदर्शनम् ७८५ कादीनि, पूर्वं च कुस्तुम्भरीशब्देन धान्यभेदः संगृहीतः अनेकधान्यः वरणो वनस्पतिविशेषः इदानों तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषु सङ्ग्रह इति न पौनरुक्त्यम् 'अल्लगमूलगहरिद्दत्ति' आर्द्रकहरिद्रे प्रसिद्ध मूलक हस्तिदन्तकम्, कन्दमूलशाके कथिते, अथ फळशाकान्याह-अलाबुकं तुम्बिः इति-कर्कटिक त्रपुशं तुम्बकं तुम्बिभेदः चिर्भटजातीयं तुम्बक लिङ्ग कपित्थाम्रा इम्लिकः प्रसिद्धाः इदमपि फलशाकोपलक्षणम् अलाबु तुम्बयोलम्बत्ववृत्तत्वकतो भेदः,सच तज्जातीयबीजकृत इति,सर्वशब्देन चोक्तातिरिक्तशाकादीनां संग्रहः, एतेषां शाल्यादीनां निष्पादकम् उत्पादक गृहपतिरत्नं गाथापतिरत्नमित्यर्थः कौटुम्बिक रत्नमित्यग्रे सम्बन्धः । ननु यदि गृहपतिरत्नम् अचिरक्रियया मन्त्रसंस्क्रियया धान्यादिक निष्पादयति तर्हि किं चर्मरत्ने बीजवपनेन ! तन्निरपेक्षतयैव तत् निष्पादयतुः तस्य दिव्यशक्तिकत्वादिति चेन्मैवम् इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य कार्यजनकत्वनियमात्, अतएव सूर्यपाकरसवतीकारा नलादयः सूर्यविद्यामहिम्ना रसवती परिपचन्तोऽपि तन्दुलसूपशाकवेपवारादि सामग्रोरपेक्षन्ते इति अतएव सन्तोपि चर्मरत्नादयो गौणककड़ी, त्रपुष, तुंबक- तूंमडा, लिङ्ग- मातुलिङ्ग, कपित्थ-कैंथ आम्र- आम, अंवलिक- इमली-याआंवला आदि इन सब पदार्थों को कन्दमूलशाकों को पत्रशाकों को फलशाकों को और भनाजों को यह गृहपतिरत्न उत्पन्न करता है इस गृहपतिरत्न को दूसरे शब्दों में गाथापतिरत्न. और कौटुम्बिकरत्न भी कहा गया है यहां ऐसी शंका हो सकती है कि जब यह गृहपतिरत्न बहुत ही शीघ्ररूप से मंत्रशक्ति के बलपर धान्यादिक निष्पन्न कर लेता है तो फिर चर्मरत्न पर बीज बोने की क्या आवश्यकता है वह तो विना चर्मरत्न के भी उन्हें उत्पन्न कर सकता है क्योंकि ऐसी ही उसकी दिव्यशक्ति है । उत्तर इसका ऐसा है कि कार्य का जो जनक होता है वह दूसरे कारण कलापों की संघटना पूर्वक ही विवक्षित कार्य का उत्पादक होता है यदि ऐसा न माना जावे तो सुर्यपाक रसवती बनाने वाले नलादिक संयविद्या के प्रभाव से रसवती को पकाते हुए भी तन्दूल- सूप दाल- आदि सामग्री माहि ३५ हरिताय, माद्र ४-मा, भू- भू रि -स.२, मामा -तूमडी, डी, अyष, तु४-भऽ1, G-भातु , पित्य-थ, मान-माभ, मल-मामी) આમળા વગેરે એ સર્વ પદાર્થોને કન્દમૂળ શાકેને, પત્રશાકને, ફળશાકને અને અનાજોને એ ગૃહપતિરત્ન ઉત્પન્ન કરે છે. એ ગૃહપતિરત્ન ને બીજા શબ્દમાં ગાથા૫તિરન અને કોબિકરત્ન પણ કહેવામાં આવે છે. અહીં એવી શંક્રા થઈ શકે કે જ્યારે એ ગૃહપતિરત્ન અતીવ શીધ્ર રૂપમાં મંત્રશક્તિના બળે ધાન્ય આદિ નિષ્પન્ન કરી લે છે તે પછી ચર્મર ઉપર વપિત કરવાની શી આવશ્યકતા છે. તે તે વગર ચરને પણ બી ઉત્પન્ન કરીને પકવી શકે તેમ છે. કેમકે એવી જ તેનામાં દિવ્ય શક્તિ છે. એને જવાબ આ પ્રમાણે છે કે કાર્યને જે જનક હોય છે, તે બીજા કારણ કલાપોની સંઘટનાપૂર્વક જ વિવાક્ષત કાર્યોપાદક હોય છે, જે આ પ્રમાણે માનવામાં આવે નહિ તે પાક સવતી બ. નલાદિક સૂર્યવિદ્યાના–પ્રભાવથી રસવતીને પકવે છે છતાં એ તન્દ્રલ-સૂપ-દાળ વગેરે સામ ९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy