SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ७८० जम्बुद्वीपप्रज्ञाप्तिसूत्रे वासेऽपि देवत्वेऽपि दुर्लभतरम् , तत्र चक्रवर्तित्वस्यासम्भवात् , तथा 'वग्धारिश्रमल्लदामकलावं' प्रलम्बितमल्लदामकलापम् तत्र 'वग्यारिअ ति' प्रलम्बितो लम्बमानार्थवाचकः लम्बतयाऽवलम्बितो माल्यदाम्नां पुष्पमालानां कलापः समूहो यत्र तत्तथा, सर्वतः पुष्पमालावेष्टित इत्यर्थः, तथा- 'सारय धवलब्भरयणिगरप्पगासं' शारदधवलाभ्ररजनिकरप्रकाशम्, तत्र शारदानि- शरत्कालिकानि धवलानि अभ्राणि वाईलानि तद्वत् प्रकाश:उद्योतो यस्य तत्तथा 'दिव्यं छत्तरयणं महिवइस्स धरणियलपुण्णइंदो' पूर्वोक्त सर्वविशेषणविशिष्टम् दिव्यं सहस्त्रदेवाधिष्ठितं छत्ररत्नं महीपतेः भरतस्य धरणितलस्य पूर्णेन्दुरिव- पूर्णचन्द्र इव पूर्णेन्दु वर्तते । 'तएणं से दिव्वे छत्तरयणे भरहेगं रण्णा परामुट्टे समाणे खिप्पामेव दुवालसनोयणाई पवित्थरइ साहियाई तिरिअं' ततः खलु तत् दिव्यं छत्ररत्नं भरतेन राज्ञा परामृष्टं स्पृष्टगृहोतं सत् क्षिप्रमेव द्वादशयोजनानि अष्टाचत्वारिंशत् क्रोशान् साधिकानि तिर्यक् प्रविस्तृणाति, साधिकत्वं परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा किरातकृतवृष्टयुपद्रवः स्वसैन्यस्य दुर्वारः स्यादिति । सू० २०॥ अथ छत्ररत्न प्रविस्तरणानन्तरं भरतो यत् कृतवान् तदाह- "तए णं से” इत्यादि। देवों को अत्यन्त दुर्लभ कहा गया है. क्योंकि वहां पर चक्रवर्तित्व पद को प्राप्ति होती नहीं मानी गई है, यह छत्ररत्न पुष्पों की मलाओं से युक्त रहता है-अर्थात् इसके ऊपर चारों ओर लम्बो २ पुष्यों की मालाएं लटकती रहतो हैं। इसका उद्योत शरत्कालिक धवल मेघ के- जैसा तथा शरत्काक्षि चन्द्र के जैसा है. ऐसा यह पूर्वोक विशेषणेवाला छत्र रत्न महोपति राजा का, ऐसा प्रतीत होता था कि मानो यह धरणितक का पूर्णचन्द्रमण्डल ही है । इस छत्ररत्न को रक्षा करनेवाले एक देव होते हैं । (तएणं से दिवे छत्तरयणे भरहेणं रण्णा पररामु समाणे खिपामेव दुवाल सनोयगाई पवित्थरइ साहियाई तिरियं) जब भरत राजा ने इस छत्र को छुआ-जो शोध हो कुछ अधिक १२ योजन तक तिरछे रूपमें विस्तृत हो गया -ऊपर तन गया-स०२०॥ छत्ररत्न के विस्तृतहो जाने के बाद भरत ने क्या किय इसका वर्णनછે. એવું એ છત્રરત્ન વિમાનમાં વાસ કરનાર દેવને પણ અત્યંત દુર્લભ કહેવામાં આ વેલ છે. કેમકે દેવોને ચક્રવતિપદની પ્રાપ્તિ થતી નથી ત્યાં એ છત્રરત્ન પુષ્પમાળાઓથી મુક્ત રહે છે એટલે કે એની ઉપર મેર લાંબી-લાંબી પુષ્પોની માળાઓ લટકતી રહે છે એને ઉદ્યોત શરત્ કાલિક ધવલ મે જે તથા શરત્ કાલિક ચન્દ્ર જે હોય છે, એવું એ પ્રત વિશેષણોવાળું મહીપતિ ભારતનું છત્રરતન એવું લાગતું હતું કે જાણે એ ધરણિ તલનું પૂર્ણ ચંદ્રમરડળ જ ન હોય. એ છત્રરત્નની રક્ષા કરનારા એક હજાર દેવો હોય છે, (तपणं से दिवे छत्चरयणे भरहेण रणा परामुढे समाणे खिप्पामेव दुवालसजोयणाई पबित्थरह साहियाई तिरियं) भरत २० मे से छत्रने २५ या तरतो વધારે ૧૨ યોજન સુધી વક્રાકારમાં વિસ્તૃત થઈ ગયું–ઉપર આચ્છાદિત થઈ ગયું છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy