SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- सू. ११ दक्षिणार्थभरतनिरूपणम् लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुद पुठ्ठा, पञ्चत्थिमिल्लाए कोडीए पच्चथिमिल्लं लवणसमुदं पुट्ठा णव जोयणसहस्साई सत्तय अडयाले जोयणसए दुवालस य एगृणवीसइभाए जोयणस्स आयोमेणं तीसे धणुपुढे दाहिणेणं णव जोयणसहस्साइं सत्तच्छावडे जोयणसए इक्कं च एगूणवीसइभागे जोयणस्स किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते । दोहिणद्ध भरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णते ? गोयमा ! बहसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविह पंचवण्णे हे मणीहि तणेहिं उवसोभिए, तं जहाकित्तिमेहि चेव अकित्तिमेचेव । दाहिणद्धभरहेणं भंते वासे मणुयाणं केरिसए आयोरभावपडोयारे पण्णत्ते ? गोयमो ! ते णं मणुया बहुसंघयणा बहुसंठाणा बहुउच्चत्त पज्जवा बहु आउ पज्जवा बहूई वासाइं आउं पालेति. पालित्ता अप्पेगइया निरयगामी अप्पेगइया तिरियगामी अप्पेगइयो मणुयगामी अप्पेगडया देवगामी अप्पेगईया सिझंति बुझंति भुच्चंति परिणिब्वायंति सब्बदुक्खाणमंतं करेइ ॥सू०११॥ छाया-क्व खलु भदन्त ? जम्बूद्वीपे द्वीपे दक्षिणार्द्धभरतं नाम वर्ष प्रक्षप्तम् ?, गौतम ! वैताव्यस्य पर्वतस्य दक्षिणे दक्षिणलवणसमुद्रस्य उत्तरे पौरस्त्यलवणसमुद्रस्य पाश्चात्ये पाश्चात्यलवणसमुद्रस्य पौरस्त्ये अत्र खलु जम्बूद्वीपे द्वीपे दक्षिणार्द्ध भरतं नाम वर्ष प्रज्ञप्तम्, प्राचीनप्रतीचीनायतम् उदीचीनदक्षिणविस्तीर्णम् अर्द्धचन्द्रसंस्थानसंस्थितं त्रिधा लवणसमुदं स्पृष्टं, गङ्गा सिन्धुभ्यां महानदीभ्यां त्रिभागप्रविभक्तं द्वे अष्टात्रिंशं योजनशतं त्रींश्चैकोनविंशतिभागान योजनस्य विष्कम्भेण । तस्य जीवा उत्तरे प्राचीन प्रतीचीनाऽऽयता द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्यया कोटया पौरस्त्यं लव. णसमुद्रं स्पृष्टा पाश्चात्यया कोटया पाश्चात्य लवणसमुद्रं स्पृष्टा । नव योजन सहस्राणि सप्त च अष्ट चत्वारिंशानि योजनशतानि द्वादश च एकोचिंतिभागान् योजनस्य आया. मेन, तस्याः धनुस्पृष्ट दक्षिणे नव योजनसहस्राणि सप्त षट् षष्टयधिकानि योजनशतानि एक चैकोनविंशति भागान् योजनस्य किचिंद्विशेषाधिक परिक्षेपेण प्रज्ञप्तम् । दक्षिणाद्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy